________________ 100 અમૃત મહોત્સવ સ્મૃતિ भुंक्ते यदादँ सुरसं सुपक्वं सुस्वादु सुव्यञ्जनमेव शस्वत्। तथैव सुस्वायु सुपक्वमन्न महन् महद् दुःखमदायि जिह्वया // 23 // अत्यंतसुस्वादु मयैव भोज्य मिदं तथा नेति न भक्ष्यमेतत्। इत्यादि सर्वं रसनाजितेन कृतं मया षड्रसलोलुपेन // 24 // दानं सुपात्रे न कदापि दत्तं ____कीर्त्यादि दाने प्रगुणीकृतं मनः। न धर्मकृत्यस्य कृता समीहा निरर्थकं जन्मगतं ममेदम् // 25 // मिथ्यात्व -दुर्वासित - चेतसो मे रुचिर्न च स्याच्छुचि जैनधर्मे। नानाविध-व्यञ्जनकल्पितेऽपि - ज्वरार्दितस्येव मनोज्ञभोज्ये // 26 // लोभेन तत्तोषकृते गतागतं ___मया कृतं धामवतां गृहे सदा। न ध्यानलीनेन जिनेन्द्र ! निर्जने महावने नैव समाधिना स्थितं // 27 // सदा सदाचार - विचारवद्भि दत्तं मनोहारि यदेव वास:। नैवोपभोगाय मयापि कल्पितं दत्तं न चान्यस्य तथैव तद्गतं // 28 //