________________ 88 / नाभेयजिन विज्ञप्तिरूपं स्तवनम् // इत्येव विद्या विहितश्रमस्य पुंस: फलं यन्न भवेत् सगर्वः। उपस्थितं मे विपरीतमेतद् किं तत्र दुर्दृष्टमिदं न जाने // 17 // त्वच्छासनात्यंतपराङ्मुखानां दुरात्मनां देव पदार्थसार्थाः। सर्वेऽपि शीघ्रं मुखरीभवंति सहस्रपत्राण्युदयादिवेन्दोः // 18 // मिथ्यात्वबुध्दया तव शासनं यत् मिथ्योपदेशेन मया बिलीकृतं। क्षन्तव्यमेतत् मम शत्रुमित्र र्मदीयमागः प्रभुभिः पवित्रैः // 19 // (पाठान्तर : तदुत्थपंकस्य विनाशनाय तदंघ्रिसेवारसिकं मनो मे // 19 // ) मयोपवासो विहितोऽस्तु पर्वसु सगर्वमुक्त्वेति समाजमध्ये। जग्धं यथेष्टं तु रह:प्रविश्य स्वामिन्नहो मोहविजृम्भितं मे // 20 // मया जनानामतिदुःखितानां कृतोपकारः सुकृतैकसंचयः। तेऽभ्योऽपि किंचित् शुभवस्तुलिप्सया हतप्रभावः खलु सोऽपि निर्मितः // 21 // अधीत्य बिन्दुप्रतिमं श्रुतं क्वचित् जानाम्यहं सर्वमिति प्रफुल्लः। तेनाऽथ हे नाथ निरक्षरस्य दुरात्मन: का भविता गतिर्मे // 22 //