________________ 88 અમૃત મહોત્સવ સ્મૃતિ | शनैः शनै: पर्वणि रोगिणेव मया कथंचिन्जिनमंदिरे गतम्। प्रधावितं पर्वतमेखलायां कुतूहलार्थं त्वरया तुरंगवत् // 11 // सत्तीर्थयात्रासु मया मनोऽपि न जातु चिद् दैवहतेन निर्मितम् / शिष्यादिसंपत्तिकृते त्वजसं भ्रांति: कृता भूमितलेऽखिलेऽपि // 12 // वेषो मया स्वोदरपूरणायो रीकृत: केवलमेव मन्ये। नो चेत् कथं मुक्तिनिदानभूतं सम्यक्त्वरत्नं कलुषीकरोमि // 13 // वादे मया केचन वादिनोऽपि विनिर्जिता न्यायविशेषयुक्तिभिः / स्वोत्कर्षपोषाय परं न चात्म पक्षस्य विस्फूर्ति-निदर्शनाय // 14 // मया मुधा हारितजन्मनामुना किमप्यपूर्वं सुकृतं न तत्कृतं। यदत्रलोके सुधियो लिखंति पाथेयतां चैति परत्रलोके // 15 // (पाठान्तर : कीर्तिर्भवेद्येन जगत्त्रयान्तरे पाथेयतामेति भवांतरेऽपि च // 15 // ). दुर्वारमाराधिकपीडितेन ___दुरात्मना यद् विहितं मया तत्। त्रपाकरं वच्मि कियत् त्वदने जानासि सर्वं स्वयमेव यस्मात् // 16 //