________________
आचार्य-प्रवराय श्री कालेलकराय अभिनंदन-प्रसूनांजलि:
शंकरदेव विद्यालंकार
वन्दना भक्ति-भद्रेयं, संस्कार-ऋषये मुदा । जन्मोत्सव-समारंभे, शिष्येण संप्रदीयते ॥ ज्ञानवृद्ध स्तपोवृद्धः, सदैव शिष्य-वत्सलः । आयुष्यं शतवर्षाणां, आनन्देन प्रकल्पताम् ।। निसर्गोपासकः नित्यं, भारतं कीर्तयन् मुदा । समन्वय-प्रवक्ता वै, विन्दतां मंगलं सदा ॥ सारस्वत-प्रदीपोऽयं, भासयन् राष्ट्र-भारतीम् । धीरोदात्त: सुशान्तश्च, गुरुवर्यो महीयते ॥ आचारे-विनये चैव, प्रज्ञायां शील-कर्मणि । दिशा-बोधं प्रकुर्वाणः, यशोभि रभिवर्धते ॥ सुदृढा सम्मतिर्यस्य, साहित्ये जीवनाय वै । चतुर्वर्ग-फल-प्राप्त्य, मांगल्याय च कल्पते ।। प्रसन्ना मधुरा रम्या, पावना शीतला तथा। गद्य-मंदाकिनी यस्य, पद्य बन्धाद् विशिष्यते ।। पुण्णं यो भारतं वर्ष, भ्रायं भ्रामं विलोकयन् । प्रबन्धैर्ललितः हृदयः, गायं गायं प्रमोदते ।। पर्वतानां नदीनां च, स्रोतसां सरसां तथा। मुग्धेन मनसा विज्ञः, महिमानमगायत । निखिलं भारतं लोकं, स्तावं स्ताव प्रमोदयन् । कृष्ण-द्वैपायनो मन्ये, कलिकाल मुपागतः ।। पुण्ये साभ्रमती तीरे, राष्ट्र-शिक्षण-कर्मणि । चिरं येन तपस्तप्तं, प्रबोधं प्रापिताः प्रजाः ॥ विद्यापीठं यशो लेभे, यस्य प्रज्ञा-प्रभावतः । शान्ताय मुनि-कल्पाय, नमस्या संप्रशास्यते ।
१६ / समन्वय के साधक