________________
दाक्षिण्यं भाष्य कर्त्त त्वं गाँधी-तत्व - विवेचने । विश्रुतं विज्ञं गोष्ठीषु, कोविदैः परिकीर्त्यते ॥ समन्वयस्य संदेशं, संदियन् विश्व-शांतये । विश्व - नागरिको नूनं, प्रकृत्या कर्मणा तथा ।। भद्रं वाञ्छति सर्वेषां ऋषिकल्प स्तपोधनः । भद्रं भद्रं सदा ब्रूते, भद्रकारी महामना ॥ O
वाद-विवेच निपुणा प्रज्ञा हि प्रद्योतते । सन्मान्य स्तपसा श्रुतेन महितः वागीश्वरी सेवते । नाना-धर्म- विचार - संस्कृति - जुषां सम्मेलने कल्पते । प्रज्ञाशील वते प्रसन्न -मतये पुष्पांजलि दयते ॥
O
परिकल्पिता बुधवरैः आर्नोल्ड मैथ्यू वरैः । आचार्ये परिहरयते मधुमयी ज्योतिष्मती संस्कृतिः । तां रम्यां मधु-दीपिकां परिवहन् लाकं शुभा श्रद्धया । श्री काका शरदां शतं विजयते मांगल्य मा कल्पयन् ॥ O सा सौम्या ऋजुता विवेक - पटुता, सारस्वती भव्यता । आमोदं तनुते सरोज-सदृशं लोकोत्तरं जीवनम् ॥ तस्मै पर्यटकाय संस्कृति - पथि प्रीत्या नमस्कुर्महे । कर्त्तारं तु समन्वयस्य निपुणं, संप्राप्य मोदामहे ||
वंदन / १७