________________
वर्णी अभिनन्दन-ग्रंथ
नेपाल से प्राप्त अज्ञातनाम-कर्तृक प्राकृत-व्याकरणके सूत्र-- ॐ नमो बुद्धाय ।। (१) ऋ ऋ ल ल न सन्त्यत्र नोमो न णानाः पृथक् ।
न शषौ द्विवचनञ्चैव चतुर्थी दृश्यते क्वचित् ॥ (२) ए श्रौ पदादौ ॥
(३) अउदौतो वा ॥ (४) अइदैतः॥
(५) क्वचिदेदिदीतः ॥ (६) उदोदादौतः ॥
(७) आदिदीतामेत् ।। (८) एत इत् ॥
(९) अत इदोतौ॥ (१०) अत उः२॥
(११) इत उः ॥ (१२) ईत उः ॥
(१३) ऊत ए: ॥ (१४) आदीदूतामलोपेऽसंयोगे ह्रस्वः ।। (१५) दाढा ॥ (१६) आदिदुतां क्वचिद्दीर्घः ॥
(१७) व्यञ्जनादुत श्रोः ॥ (१८) उदोतोरिदुतौ ॥
(१९) ऋतोऽदिदुदातः ॥ (२०) उरूरि सव्यञ्जनस्य च ॥
(२१) इदुतौ वा ॥ (२२) ईदरी ॥
(२३) लुल्योरिलिः ॥ (२४) रः परसवर्णः ॥
(२५) डढणबभमदधनरहितवर्गा वर्णा
-अपदादौ नायुक्तात् ॥ (२६) कुदुतुषोकतेषां ॥
(२७) तथकखघधभां हः॥ (२८) हो बः॥
(२९) त लोपो णडपडरककाराश्च ।। (३०) अंकालं ॥
(३१) वेण्टं ॥ (३२) टो डढौ ॥
(३३) फालहं॥ (३४) दूरुः ॥
(३५) वस्य हुः ॥ (३६) फो भः ॥
(३७) यवरडां लः॥
१, प्रतिके प्रारम्भमें अंक १ से मिलता हुआ संकेतात्मक ऊँ है जिसे नित्ती-दोलचीने छोड़ दिया है । २, प्रतिका पाठ औतः। ३, प्रतिमें-इत ऊः। १, प्रतिमें-ईत : ५, प्रतिमें दुदेदातः ।
४४२