________________
अज्ञात-नाम कर्तृक-व्याकरण
(३८) णडालघरवटाम् ॥
(३९ कालोपः पूर्वस्य वाच ॥ (४०) कगचजदपा मपदादाव संयुक्तानां लोपः (४१) वो बहुलम् ॥ (४२) उः॥
(४३) यः पदादौ 'जा॥ (४४) लोपोऽन्यत्र ॥
(४५) चजोर्यः ॥ (४६) पो वः ॥
(४७) फः ।। (४८) दो डः॥
(४९) तादी चादयः शयां ॥ (५०) सराण्ठादयः ।।
(५१) शषोश्छ सहाः ।। (५२)प्रथमतृतीयानांमणरलससंयोगिनां तद्भाव (५३) खेडं । (५४) प्रथमसंयोगे प्रथमद्वितीयौ ॥ (५५) समसंयोगे प्रथमा विसर्ग द्वितीय चतुर्था
क्षरम् ॥ (५६) पदादौ क्षस्य झच्छखाः ॥ (५७) मध्यान्तयो युक्ताः ॥ (५८) क्षमस्य च्छहो ॥
(५६) च्छमा ॥ (६०) ध्मस्य द्रुमः ॥
(६१) द्वश्च ॥ (६२) ष्टस्य ट्ठिोठाकाश्च ।। (६३) स्तस्य पदादौ थठखाः ॥ (६४) ठोऽन्यत्र ॥
(६५) यस्य ज्जल द्वौ ॥ (६६) सेज्जा ॥
(६७) श्मस्मयो शः॥ (६८) मष्ययो हः ॥
(६९) सुण्हा ।। (७०) चोणः॥
(७१) दो रः॥ (७२) रोरीर वहाः ॥
(७३) दीह दीहरौ दीर्घस्य ।। (७४) मनलय पूर्वो हः परस्तात्यः ।। (७५) हो न्दः । (७६) क्षस्य ज्झः।
(७७) सोहो वा। (७८) प्यस्योमः
(७६) शस्य जणौ पदादौ । (८०) संयुक्तावपदादौ ।
(८१ शषोः संयोगादेलोपः। (८२) स्कस्त स्पनां खथफाः। (८३) ष्णस्नोः सणः। (८४) त्नस्य दणं ।
(८५) श्राद्धतः सदहिग्रं।
१, प्रतिमें पदादादी। २, यहां प्रतिमें एक अक्षर पढ़ा नहीं जाता। ३, यहां प्रतिमें परस्तेत्यः पाठः है ४, प्रतिमें स्कस्तस्यनां पाठ है।