________________
गुरु-स्तुतिः
( १ )
। अष्टदलकमल - बन्धः ।
श्लोक :
मोह - प्राह-द्रह - द्रोह, मोद ग्रामे द्रद्रोपे,
Jain Education International
-
--
वह !
वस
स्नेह - नह - ग्रह ! |
स्नेह - नयं ग्रस ॥
अन्वयः -
[हे] मोह-ग्राह-द्रह-द्रोह - वह ! [हे] स्नेह-नह-ग्रह ! [ मोहन ! अस्माकं ] स्नेह - नयं ग्रस । द्रवदूरोषे मोद ग्रामे [ च त्वं ] वस ॥
व्याख्या:
मोहरूपो यो ग्राहः – मकरः तस्य यो द्रहः - हृदः - स्थानं तेन सह द्रोहस्य - विद्वेषस्य यो वहः-प्राप्तिः यस्य तत्सम्बुद्धौ । तदा स्नेहरूपो यो नहः - बन्धः तस्य कृते यो ग्रहः- ग्रहजनितपीडेव पीडाकारकः तत् सम्बुद्धौ । ईदृश हे मोहन ! त्वं अस्माकं स्नेहस्य - अभिष्वङ्गस्य यो नयः — उद्रेकः तं प्रस । अथ च द्रवदोषे नाम यत्र रोषस्य - क्रोधस्य द्रवो - विनाशो भवति -ताशे निर्मले निर्विकारे मोदप्रामे मुक्तिपुरे वस । अयं भावः- हे मोहरूप - मकरालय - विद्वेषप्राप्त ! रागोद्रेक - निवारक ! मुनिमतल्लिकमोहन ! त्वं अस्माकं राग - बन्धनं विनाशय । अथ च रोषरहिते निर्मले मुक्तिपुरे निवासं कुरु ॥
For Personal & Private Use Only
www.jainelibrary.org