________________
જૈન દાર્શનિક સાહિત્ય ઔર્ પ્રમાણવિનિશ્ચય
तद्द्दष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः । स्मरणादभिलाषेण व्यवहारः प्रवर्तते ॥
तिब्बती - ग्रान् यङ्
ल्हन्' चिग् दुमिग्स् प डेस् पडि दियर् । रङो' दङ्' दे' ब्लो' ग्शुन्' म' यिन ।
पृ. २७४ ३.
संस्कत—अन्यच्च —
सहोपलम्भनियमादभेदो नीलतद्धियोः ।
तिब्बती - दुमिग्स् पमङोन् सुम्' म यिन् न || दे' मथो' रब्' तु' ऽम्रुच् 'पर्' ऽभ्युर् ॥
पृ. २७४ b.
५.
संस्कृत - अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ।
तिब्बती- - गल' ते विस्कडि छ्दू मsि युल्' दुङोस्' पो' यिन्' न' दे' नि जि' ल्तर्' र्तग्स्' लस्' स्प्यि तग्स' ल । ग्शन्' लस् नि' रङ् गि' म्छन् विदु यिन् शे' न । बशद्' प
दे' ब्शिन' रङ्' ब्शिन' ला ल्दोग् पsि | ङोस्' पो' 'चम्' शिग्' स्थिsि युल्' चन्' दु' ब्शद्' दे । ख्यद्' पर्' ग्नस्' प' मेद्
६.
૧૩
पृ. २७७ .
संस्कृत - यदि द्विविधः प्रमाणस्य विषयः कथं लिङ्गात् सामान्यं प्रतीयते, अन्यस्मात् स्वलक्षणमिति चेत्, उच्यते
अतद्रूपपरावृत्त वस्तुमात्रप्रवेदनात् ।
सामान्यविषयं प्रोक्तं लिङ्गं भेदाप्रतिष्ठितेः ॥
तिब्बती - दे' ल' मुङोन सुम् तग् ब्रल् म "बस्कोल्' 'प' दङ् मुर्· शुग्स्' पडि खुल् प ल चिङ्' नम्' पर्' तौग्' प' मेद् पडिशेस प नि
खुल् ब । रङ् रिब्" दङ्' म्यङ् हु' सोगं' पस्' ऽनुल्' ब' म बस्क्येद् मङान् सुम' मो । पृ० २६१ b.
संस्कृत—तन्त्र `प्रत्यक्षं कल्पनापोढमभ्रान्तम् । तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहितविभ्रममविकल्पकं ज्ञानं प्रत्यक्षम् ।
Jain Education International
रब्' स्म्रुब्' फियर् ॥ फियर् रो ॥
प्रमाणविनिश्चय के तिब्बती अनुवाद में यहां पर ' बूस्कोल्' ' प' दङ् । श्रुर् शुग्स्पडिऽनु प ल' सोगस्' पसू ं पाठ है. लेकिन वह अर्थदृष्टि से यहां गलत मालूम पडता है. न्यायबिन्दु के तिब्बती अनुवाद में यहां पर ' ब्स्कोर् ं बं दङ् म्रुर् शुगस्' पं दङ्' 'ऽनुगस्' ल' सोगस पस्' ऐसा पाठ है. और वही यथार्थ लगता है.
यहां से हमने प्रमाणविनिश्चय के जो तीन अंश दिये हैं उनका समर्थन प्रमाणनयतत्त्वलोकालंकार नामक ग्रन्थ को 'स्याद्वादरत्नाकर' नाम वृत्ति में आये हुए एक पाठ से होता है. विक्रम की १२ वी
For Personal & Private Use Only
www.jainelibrary.org