________________
શ્રી માહનલાલજી અર્ધશતાબ્દી ગ્રંથ'
तिब्बती – जैस्' दूपग्' प' नम्' गुञिस्' ते । रङ्' गि' दोन' दङ्' ग्शन् ग्यि दोन नो।................दे' ल' रङ' दोन नि छु ग्सुम्' र्तग्स' लस्' दोन' मथोड् यिन । म्छन्' बिद् ग्सुम्' पर्तिग्स्' लस्' जैस् दूपग् प ब्य' ब ७ ( डि. दोन ल ) तोंग्स्' प' गङ्' यिन् ' प' दें' नि रङ् गि' दोन ग्यि' जैस् सु दूपग् प यिन नो । पृ० २७६ ०.
सु'
२४
संस्कृत - ' अनुमानं द्विधा - स्वार्थं परार्थं च । तत्र स्वार्थं त्रिरूपाल्लिङ्गतोऽर्थदृक् । त्रिलक्षणलिङ्गाद् यदनुमेये (ऽर्थे ) ज्ञानं तत् स्वार्थमनुमानम् ।
तिब्बती - गशन' दोन जैस् सु दूपग् पनि' ॥ रङ् गिस्' मथोङ् दोनू' रब् ग्सल ब्येद् ॥
जि' तर रङ् ञिद् छुल ग्सुम् पडि र्तगस्' लस् र्तगस्' (चन्) ल' शेस्' प' स्क्येस्' प' दे' खो' न'ल्तर् ग्शन' ल र्तगस्' चन्' ग्यि' शेस्' प' बस्त्रयेद्' पर् दोस्' पस् छुल् ग्सुम्' पडि· र्तगस्' स्तोन् पर्" व्येद्' प' नि' गुशन ग्यि' दोन ग्शन' ग्यि' दोन ग्यि' जेस् सुदुपग् स्ते । पृ० २९९ ६.
संस्कृत - परार्थमनुमानं तु स्वदृष्टार्थप्रकाशनम् । यथैव हि स्वयं त्रिरूपालिङ्गतो लिङ्गिनि ज्ञानमुत्पन्नं तथैव परत्र लिङ्गिज्ञानोत्पिपादयिषया त्रिरूपलिताख्यानं परार्थमनुमानम् ।
“ अपि च भगवद्भवनसूत्रणासूत्रधारो धर्मकीर्तिरपि न्यायविनिश्चयस्य आय - द्वितीय-तृतीयपरिच्छेदेषु यथाक्रमं ' प्रत्यक्षं कल्पनापोढमभ्रान्तम् ' इति ' तत्र स्वार्थं त्रिरूपाल्लिङ्गतोऽर्थडकू ' इति, परार्थमनुमानं तु स्वदृष्टार्थप्रकाशनम्' इति त्रीणि लक्षणानि 'तिमिराशुभ्रमणनौयान संक्षोभाद्यनाहितविभ्रममविकल्पकं ज्ञानं प्रत्यक्षम् ' इति त्रिलक्षणाल्लिङ्गाद् यदनुमेयेऽर्थे ज्ञानं तत् स्वार्थमनुमानम्' इति ' यथैव हि स्वयं त्रिरूपाल्लिङ्गतो लिङ्गिनि ज्ञानमुत्पन्नं तथैव परत्र लिङ्गिशानोत्पिपादयिषया त्रिरूपलिङ्गाख्यानं परार्थमनुमानम ' इति च व्याचक्षाणो लक्ष्यस्यैव विधिमन्वकीर्तयत् । "
शताब्दी के प्रसिद्ध जैनाचार्य वादि देवसूरिजीने अपने स्याद्वाद रत्नाकर नाम के महान ग्रन्थ में धर्मकीर्ति के न्यायविनिश्चय में से एक लंबा अवतरण दिया है. धर्मकीर्ति ने न्यायविनिश्चय नाम का कोई ग्रन्थ रचा ही नहीं, और वह अवतरण प्रमाणविनिश्चय में अक्षरशः मिलता है. अतः वह अवतरण प्रमाणविनिश्चय से ही लिया गया है, किसी लेखक के हाथ से प्रमाणविनिश्चय के स्थान में चूक से न्यायविनिश्चय नाम लिखा गया हो अगर प्रमाणविनिश्चय की न्यायविनिश्चय ऐसे नाम से भी उस समय प्रसिद्धि रही हो. कुछ भी हो प्रमाणविनिश्चय से वह लिया गया है. वह अवतरण निम्नप्रकार है
स्याद्वादरत्नाकर में प्रमाणनयतत्त्वाला कालंकार के १ ले परिच्छेद के २ रे सूत्र की वृत्ति में पृ. २३ में यह उल्लेख है.
७.
८.
स्याद्वादरत्नाकर के आधार पर हमने [ ] कोष्ठकान्तर्गत पाठ दाखिल किया है.
अनुमानं द्विधा स्वार्थी त्रिरूपालिङ्गतोऽर्थदृक् । पूर्ववत् फलमर्थः स्वरूपं चातुल्यमेतयोः "
66
-- प्रमाण समुच्चय के २ रे स्वार्थानुमान परिच्छेद की इस १ ली कारिका में दिङ्नाग ने अनुमान का स्वरूप बताया है वही यहां धर्मकीर्ति ने अक्षरश: अपना लिया है.
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org