________________
શ્રી મેહનલાલજી અર્ધશતાબ્દી ગ્રંથ संस्कृत-तथाहि
अर्थस्यासम्भवेऽभावात् प्रत्यक्षेऽपि प्रमाणता ।
प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम् ।। तिब्बती-गंशन्यङ्ग' रोन् नि' बे' बर् स्ब्योर् ब नऽङ् ॥ ग्शन्। यङ्' स्पस्ब्योर् द्रन्' प ल ॥ गल्' ते. बङ्' पोsि: ब्लो' ल्तोस् ॥ दोन्' दे. छोद्' पर्' ग्युर् ब यिन् ।। संस्कृत-अन्यच्च
अर्थोपयोगेऽपि पुनः स्मात शब्दानुयोजनम् ।
अक्षधीयद्यपेक्षेत सोऽर्थों व्यवहितो भवेत् ॥ तिब्बती-देडि' क्यि गङ स्टोन्' ब्लो यि' स्क्येद् ब्येद्' मिन् ॥ बेर् ब्योर्' ख्यद्' पर मेद्' पडि' पियर् ॥ दे' नि' फ्यिस्' क्यङ् ऽग्युर् देस् न ॥ दोन्' मेद् न' या मिग ब्लोर्. ऽग्युर् ।।
पृ० २६२ ३.
संस्कृत-तस्मात्
यः प्रागजनको बुद्धरुपयोगाविशेषतः ।
स पश्चादपि तेन स्यादर्थापायेऽपि नेत्रधीः ॥ तिब्बती-बङ् पोडि• ब्य. ब. मेद् प ल ॥ स्त्र यिस्' दोन् नि म्थोङ् बब शिन् ॥ ब्लो' ल स्नङ् ब. मेद् पडि. फ्यिर् ॥ दे नि' ब्लॊद् मेद् तोगस् मेद् यिन् ।।
पृ० २६५ ३. संस्कृत-शब्देनाव्यापृताक्षस्य बुद्धावप्रतिभासनात् ।
___ अर्थस्य दृष्टाविव तदनिर्देशस्य वेदकम् ।। तिब्बती-डोन्' दे. नि' म्' डोन्' सुम्म डेस्पति ब्दग्' बिद्' लस्' जि' ल्तर् थ स्वद्दु ऽग्युर् । ऽदिडो शेस ब्य' बर्' डेसन' नि बदे दङ् स्टुग् ‘बस्ङल् ग्यि' स्ब· पर्' ब्येद् प. दग् थोब्" प द स्पोङ् बडि दोन दु' ऽजुग्' पडि' फ्यिर् रो. शेन । स्क्योन्' ऽदि मेद्' दो । गङ् गि' फ्यिर
दोन्' मथोङ् ब. ऽदि' म्थो नम्स् ल ॥ म्योङ् बडि मथु' लस्' ब्युङ् ब यि ।। द्रन्' लस्' म्डोन्' पर् ऽदोद् प. यिस् ॥ थ' स्मद् र तु' ऽजुग प. यिन्' ते ॥
पृ. २६५ b. संस्कत-ननु प्रत्यक्षस्य अनिश्चयात्मकत्वात् कथं व्यवहारः, 'इदम्' इति निश्चये सुखदुःखसाधनप्राप्तिपरिहारार्थ प्रवृत्तेरिति चेत् , नायं दोषः, यतः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org