________________
શ્રી મેહનલાલજી અર્ધશતાબ્દી ગ્રં: (लीटी २) श्रीकरणादिमुद्राव्यापारान् परिपंथयति सति । तत्प्रसादात् गूर्जरधरापाभारधौरेय
चौलुक्यवंशोद्भवमहामंडलेश्वराधिपति राण० लूणपसाजदेव तथा सुत महाराणक
श्रीवीरमदेव तथा द्वितीय ज्येष्टसुतम(लीटी ३) हाराण० श्रीवीरधवळदेवायुसुतमहामंडलेश्वरराणक श्रीवीसलदेवैः पंचालदेश खेटका
धारदेश वालाकदेश सुराष्ट्रादेश धवलक्ककदेश-लाटदेशप्रभृतिदेशेषु पत्तलया भुज्य
मानेषु । श्रीमदण(लीटी ४) हिल्लपत्तपत्तनमध्ये । श्री सांपावसहीचत्ये थारापद्रगच्छीय आचार्यश्रीसर्वदेवसूरि
तथा द्वितीय श्रीपूर्णभद्रसूरि श्रीअरिष्टनेमिचैत्ये ब्रह्माणगच्छीय श्रीशीलगुणसूरि । वायडवसहीचैत्ये श्रीजीवदेवसूरि । पंचासराचैत्ये श्रीदेवचंद्रसूरि । जालिहराचंत्ये श्रीविमलचंद्रसूरि द्यूतवसहिकाचैत्ये श्रोआमदेवसूरि । लोलाडनाचेत्ये श्रीनागेन्द्रसूरि । संडराचैत्ये श्रीशांतिसूरि । तथा
भृगुकच्छेत्य श्रीशकुनिकाविहारचेत्ये श्री(लीटी ६) जयसिंहसूरि । ओसवालचैत्ये श्रीदेवगुप्तसूरि । तथा द्वितीय श्रीसिद्धसूरि ।
भावडाराचैत्ये श्रीजिणदेवसूरि । मोढवसहीचैत्ये श्रीचक्रेश्वरसूरि । भरुअच्छाचैत्ये
श्रीआणंदसूरि । खडायथा श्रीजिनेश्वरसूरि । लखणा· (लीटी ७) राचैत्ये श्रीदेवचन्द्रसूरि । हैयउराचैत्ये श्रीपजूनसूरि । जालउराचैत्ये नाणावाल
श्रीसिद्धसूरि । चडाउलाचत्ये कोरंटावाल श्रीककसूरि । तथा आशापल्या श्रीउदयन
विहारचैत्ये श्रीदेवसूरि तथा श्री आ(लीटी ८) मदेवसूरि । धवलक्के जालउराचेत्ये श्रीसिंहदत्तसूरि । स्तम्भनकश्रीपार्श्वनाथचत्ये
श्रीमल्लवादिसूरि । श्रीवटपद्रके कउडीवसहीचैत्ये श्रीगुणसेनसूरि । एवमेतश्चैत्यवासि
भिराचार्यैः । तथा वसतिवासि(लीटी ९) आचार्य श्रीहरिभद्रसूरिशिष्य श्रीविजयसेनसूरि । मलधारि श्रीनरचन्द्रसूरिशिष्य
श्रोमाणिक्यचन्द्रसूरि । राजगुरु श्रीहेमसूरिसंताने श्रीमेरुप्रभसूरि । वादीश्रीदेवसूरि
गच्छे श्रीदेवेन्द्रसूरिशिष्य हेमप्रभ(लीटी १०) सूरि । तथा श्रीअभयदेवसूरिशिष्यश्रीमदनचंद्रसूरि । श्रीदेवभद्ररिसंताने श्रीअमर
चन्द्रसूरि । काठवीठीय श्रीविजयसिंहसूरिशिष्य श्रीवर्धमानसूरि । भोधर्मघोषसूरि
संताने श्रीआणंदसूरि । श्रीनेमिचंद्र(लीटी ११) सूरिशिष्य श्रीमाणिक्यसूरि । चैत्रावाल श्रोशांतिसूरिसंताने श्रीयशोदेवसूरि । नवांग
वृत्तिकारश्रीअभयदेवसूरिसंताने छत्राउला-श्रीदेवप्रभसूरिशिष्य श्रीपद्मप्रभसूरि ।
करडिहट्टिकामध्ये श्रोधर्मघो(लीटी १२) षसूरिशिष्य श्रीचंद्रप्रभसूरि । तथा श्रीस्तम्भतीर्थे श्रीमुनिचन्द्रसूरिशिष्य श्रीमुनि
रत्नसूरि । तथा भालिजेत्य श्रीजिनेश्वरसूरिशिष्य श्रीरत्नप्रभसूरि । नडियाउद्रनामे श्रीगोविन्दसूरि । धवलक्ककम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org