________________
જૈન શ્વેતામ્બર સઘના ઇતિહાસનું એક ભુલાયેલું' પ્રકરણ
૧૫
(लीटी १३ ) ध्येत्य श्रोधर्मघोषसूरि श्रीधनेश्वरसूरिशिष्य श्रीपद्मचंद्रसूरि । श्रीधर्म्मसूरिशिष्य श्रीधनेश्वरसूरि । श्रीमुनिरत्नसूरिशिष्य श्रीकनकसूरि । श्रीपुरुषोत्तमसूरि । आशापल्यां श्रीमलयसरि संता
( लीटी १४ ) ने श्रीतिलकप्रभसूरि । श्रीवामनस्थल्यां श्रीनेमिसूरि तथा श्रीमाणदेवसूरि । श्रीदेवपत्तने श्रीधर्मचंद्रसूरि । धंधुक्कके श्रीचंद्रप्रभसूरि । श्रीवर्द्धमाने श्रीजयसिंहसूरि । श्रीहरि - भद्रसूरिमंडल्यां श्री -
( लीटी १५ ) बालचंद्रसूरि तथा यशोभद्रसूरिप्रभृतिवसतिवासिभिराचार्यैः एवं नागेन्द्रचन्द्रनिर्वृतिविद्याधरामिधान गच्छ चतुष्टयप्रतिवद्धैः सर्वैरप्याचार्यैम्मिलित्श समवायेन श्रीपत्तनवास्तव्य महं श्रीरत्नपा
( लीटी १६ ) लसुत ठ० श्रीळाषणपालण | महं राजसुत महं श्रीवस्तुपालानुज महं श्रेष्ठ सोमेश्वरदेवसुत ठ० श्री
(लीटी १७ ) आसपालदेवसा ठ० श्रीश्रीचंद्रमुत ठ० श्रीराजसाह ( अथवा सीह ) खडायथा ज्ञातीय ठ० श्रीआल्हाणसत्क प्रपौत्र ठ० सामंतसीह । श्रे० वर्द्धमानसुत श्रे० वीरपाल | देशमुख्य श्रे० सहदेवसुत साहु जिणचंद्र भांड
श्रीघणपालसुत महं गुणपाल ठ० श्रीआसतेजपाल श्रीवस्तुपालसुत महं श्रीजयतसिंह |
(लीटी १८ ) शालिक आसासुत भां० आभड धवलककेत्य श्रे० भोजासुत श्रे० खेतल श्रे० महीपालसुत श्रे० रतन श्रे० वीजासुत श्रे० वीकल श्रे० लूणिगगोत्र श्रे० पद्मचंद्र | आशापल्यां श्रे० छाडाउत्र ठ० वीहूसुत
( लीटी १९ ) भीम श्रे० राजसीहसुत श्रे० महं मदन । स्तंभतीर्थीय श्रे० रामदेउन. श्रे० मयधर श्रे० वयरसीहउत्र श्रे० जयता श्रे० सं० धीरणसुत सामंत भां० बाहडपुत्रपातासुत भां० आसपाल भां० जसवीरसुत भां० सोभित
(लीटी २०) भां० धारप्रभृतिस नाम समस्तश्राव काणां तथा साधुसाध्वीश्रावकश्रावि कालक्षणचतुर्विधश्रीसंघस्य च समक्षं जैनदर्शनाचारस्य औचित्येन विचारं विधाय कृतनिर्णयो यथा । यत् गूर्जरधरायां सुराष्ट्रा
(लीटी २१ ) कच्छमरुमंडललाटदेशादिदेशेषु च राजभुक्तौ वृद्धसामंतानां लघुसामंतानां च भुक्तौ वर्तमानश्रीपत्तनपुरनगराधिष्ठान वेलाकूलप्रामाकरेषु । श्रीशत्रुंजयरैवतकार्बुदादिगिरिशिखरे ।
( अतना पाननी मील भालु)
( लोटी १ )
षु च संतिष्ठमानाईच्चैत्येषु पूर्वक्रमेण चत्यवासिनो वसतिवासिनश्च आचार्योपाध्यायपंडितादयो ये वर्त्तते तेषां मध्यात् ये केचिन्निजदुः कर्म्मदोषेण ब्रह्मचर्यव्रतं विलुप्य कयापि रीत्या पुत्रपुत्रि -
( लीटी २ ) कादीन्यपत्यानि जनयंति । तेषां जातापत्यानां तज्जन केराचार्यपंडितादिभिश्चैत्यवा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org