________________
ધન્યાસ્ત ખલુ તપોધના :
अद्य नश्वरेण कलेवरेण विरहिता अपि तेऽस्माकं पुरो लक्षशो रूप्यकाणां व्ययेन सम्प्रवृत्तानां धर्मधाम्नां कर्मणां च यशोभिश्चिरं विराजन्त एवेति मत्वा तेषां स्मृतिमहोत्सवमाकलयाम इत्यहो नः सौभाग्यम् ।
स्थाने स्थाने जिनेशालय-पठनगृहच्छात्रसंवासशालाः, साध्यावासांश्चिकित्सालय-भवनवरान् संघयात्राः सुदीक्षाः । शिक्षा-ग्रन्थालय-भविकहिता भूरिसंस्थाः प्रयुज्य, भूलोकं पावयित्वा जिनमुनितिलको मोहनः स्वर्गतोऽभूत् ॥८॥
चकार यो वै जिनशासनस्य, समुन्नति भूरिपरिश्रमेण । । भवन्तु तस्मै नतयोऽस्मदीयाः, सुभक्तियुक्ता मुनिमोहनाय ॥९॥
NCE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org