________________
૩
ધન્યાસ્ત ખલુ તપાધના:
बालोऽयं भवतां पदाम्बुजरजोभूषकमात्रस्पृहः
सज्ज्ञानामृतपानमानमतिकः स्यात् सर्वथा सुकृती ॥२॥ इत्येवं संश्रुत्योचुर्यतिवराःन चिन्तनीयं किमपोह मानसे, सुनस्त्वयं वां नृपमञ्चकं स्थितः । गरीयसी ज्ञानगिरं गुरोहे, निपीय संस्थास्यति सौख्य संयुतः ॥३॥
समाकर्ण्य चैतादृशीं पीयूषतुल्यां भारती पितरावस्यानन्दतुन्दिलतामनुभवन्तौ खं सदन प्रस्थितवन्तौ । मोहनोऽयं यतिवराज्जीवविचार-नवतत्त्व-दण्डकप्रभृतीनि प्रकरणानि अधीते स्म । विचारितमशृणोच्च यत् 'षोडशे वसन्तेऽस्य (मोहनस्य) जन्मनो यतिदीक्षा दीयेतेति' ।
शुभे मुहूर्ते यतिभिः सहाय, विहारमाशां प्रति दक्षिणां वै ।
चकार मार्गे च जिनालयेषु, व्यधात् सपयों भवतर्जनीयाम् ॥४॥ क्रमशश्च पालनपुर-राजनगर-भृगुकच्छ-सूर्यपुर-मोहमयीभ्यो विहृत्य मालवेषु समायाताः। वर्षचतुष्कं मालवेषु मालवीर्यान् स्वोपदेशवचोऽमृतैरासिच्य भूयो मोहमयीमुपेताः । एवं पञ्चदशवार्षिकं वयो मोहनस्य व्यत्यगात् । सोऽयं नेदीयान् काल आसीदस्य यतिदीक्षाया अपि, परं श्रीपूज्या एव तत्राधिकुर्वन्ति दीक्षादाने तदिति शास्त्रादेशं परिपिपालयिषुः इन्दौरनगरस्थानां श्रीपूज्य'महेन्द्रसूरीणां चरणयोरायातः । ततश्च ते मक्षीनगरी प्रति प्रस्थिताः पावनी दीक्षां चास्मै ददुः ।
दीक्षां गृहीत्वा. स्वगुरोरनुज्ञया, यतिः प्रयातः स्वयतीश्वराणाम् ।
पदाब्जयोः पातुमलं मरन्दं, स मोहमय्यां पुनरेव शीघ्रम् ॥५॥ तत्रनमालोक्य चानितरसाधारणं यतिदीक्षाभिषिक्तिसम्प्राप्ततेजस्कं मोहनं श्रीरूपचन्द्रयतयः परां मुदं भेजिरे । यथानियमं च मालवादिप्रदेशेषु विहारं विहारं दशोत्तरकोनविंशे वत्सरे सहसाऽस्वास्थ्यमापद्य चैत्रशुक्लैकादश्यां श्रीरूपचन्द्रयतयो दिवं गताः ।।
याते दिवं गुरुवरे यतिवर्य एषः खेदान्यवाप्यापि महेन्द्रसूरेः । - दिष्ट्या स्थिरः सन्नपि देवलोकं, महेन्द्रसरेर्गमनाचिखेद ॥६॥ खिन्नखिन्नस्यास्य मनसि परिग्रहत्यागभावना समुदिता। सिद्धाचलयात्रायै पादलिप्तपुरं प्रति प्रस्थाय छुट्टनमहोदयस्य सङ्घन साकं सिद्धगिरेर्यात्रा सम्पादिता । वर्षद्वादशकं यावद् लक्ष्मणपुरे ( लाहोर ) वासं विधाय कालिकातां प्रयातास्तत्र चैकदा ध्यानस्थावस्थाया समक्षमागतवन्तं कृष्णं भुजगराजमवालोकयत । चिन्तयित्वा चास्य फलं भगवतः श्री पार्श्वनाथस्य साक्षात् धरणेन्द्रणव दर्शनानि प्रदत्तानि, कालस्य हसिमानं चावबुध्य भगवतः श्री सम्भवनाथस्य पुरः सर्वपरिग्रहं विसृज्य क्रियोद्धारभावनाशीलतामङ्गोचकार ।
मुनिश्रीमोहनलालाभिधाः कालिकातातो विहरन्तो नादियाप्रभृतिग्रामेषु देशनादानपूर्वकं काशी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org