________________
धन्यास्ते खलु तपोधनाः
लेखक : पं. रुद्रदेव त्रिपाठी एम. ए. सौम्या रम्या कनकरुचिरा तेजसां सारभूता, मृतिदिव्या विगतकलुषा शासनोद्धारकर्ती । सिद्धा शुद्धा जिनपतिपदाम्भोजलीना विहीना,
रागद्वेषगति जयतात् सर्वदा मोहनस्य ॥१॥ . अहो तपसां प्रभावः ! अपारा च करुणावरुणालयस्यानुकम्पा भगवतः श्री जिनपतेः । यस्य शासने यथाकालं धर्मधुराधारणकदक्षा भवबीजाङ्करभर्जनसपक्षा . मोहप्ररोहतर्जनार्जितमहर्षिकक्षाः समवतीर्यमर्यादापरित्राणं विदधति साधवः । जिनपतिवचनपीयूषपरिपानाय च समुद्बोधयन्ति भविकनिवहम् । अस्यामेव महर्षिपरम्परायामस्माकं चरित्रनायकः श्रीमन्मोहनलालजीतिनामा मुनिवराग्रगण्यो वरेण्यो जनिमलभत ।
धन्या सा मथुरातो वायव्यकोणमास्थिता चन्द्रपुरधरणी यत्र धरित्रीत्रिदशस्य सनाढ्यकुलावतंसस्य श्रीबहादुरमल्लस्य परमसदाचारविचारसम्पन्नायां सुन्दरीदेव्यां धर्मपत्न्यां पूर्णचन्द्रमिषेण प्रविष्टो मर्यादारिरक्षिषुर्जिनधर्ममर्मज्ञः सत्कर्मवर्मधरो भुवनमोहनो मोहनः सप्ताशीत्युत्तराष्टादशशततमे वैक्रमे वत्सरे वैशाखशुक्लषष्ठ्यामुत्तरायणे रवौ मध्येऽह्नि सिंहलग्ने भूतलमुज्ज्वलयाम्चकार । सोऽयं लाल्यं बाल्य विविधलीलालापरलमतिवाह्य वयसः सप्तमे वसन्ते स्वीयां कौशलशेमुषी प्रास्फोरयत् प्रासादयञ्चाध्यापकवृन्दम् । अस्मिन्नेव शुभेऽवसरे योधपुरीयराज्यस्य नागोरनाम्नि नगरे खरतरगच्छपरम्परायाः परमाराधकाः प्रसिद्धाः सिद्धाः श्री रूपचन्द्रयतयो न्यवसन् । भगवतो महावीरस्य सप्ततितमं पट्टकमलं कुर्वद्भिरेभिः स्वप्ने 'दुग्धान्नपूरितं कार्तस्वरकलशमूरीकुर्वन्त्विति प्रार्थयन् ' कश्चन पुरुषो दृष्टः । शयनादुत्थाय च स्वप्नफलमालोचतोऽस्य मनसि निश्चिकाय यदल्पेनैव कालेन कस्याप्युत्तमस्य शिष्यस्य सम्प्राप्तिर्भवित्रीति । परतश्च चन्द्रपुरे सौख्येन कालमतिवाहयता बहादुरमल्लेनापि स्वप्न आलोकितो यस्मिन् स्वस्य पुरः समर्पितायां स्थाल्यां पुरस्कृतं दुग्धपक्वं केनापि हृतमिति फलं विविच्यास्य च ज्ञातं यदात्मनः सूनुश्चारित्रं स्वीकरिष्यतीति ।
भवितव्यं को नाम विपरिणमयितुमीष्टे' इति सञ्चिन्त्य कमपि गुणप्रकर्षकं यतिवरमेव शरणीकरिष्याव एनमात्मनः कुलकमलमिति विनिश्चितमतिको पितरौ बालेन सह नागौर यति. वरश्रीरूपचन्द्राणां समासत्तावुपागतौ । ऊचतुध
सम्मान्या यतयो । भवच्चरणयोरेतं सुतं निश्चितं, भक्त्या चाशु समर्म्य सान्द्रविनयादभ्यर्थयामश्चिरम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org