SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ ७८४ आमद् विजयराजेन्द्रपरि-स्मारक ग्रंथ अथास्ति कश्चित् समवायी योऽवयविरूपं कार्य जनयति अतो नाऽनुपकारादसम्बन्धितेति । तन्न । यतः जननेऽपि हि कार्यस्य केनचित् समवायिना । समवायी तदा नासौ न ततोऽतिप्रसङ्गतः ।। २० ॥ जननेऽपि हि कार्यस्य केनचित् समवायिनाभ्युपगम्यमाने समवायी नासौ तदा जननकाले कार्यस्यानिष्पत्तेः । न च ततो जननात् समवायित्वं सिध्यति, कुम्मकारादेरपि घटसमवायित्वप्रसङ्गात् । तयोरनुपकारेऽपि समवाये परत्र वा। सम्बन्धो यदि विश्वं स्यात् समवायि परस्परम् ॥ २१ ॥ सम्बन्धिनोरनुपकारेऽपि समवाये संयोगे वा सम्बन्धो यदीप्यते तदा विश्वमपि समवायि, . उपलक्षणं चैतदिति संयोगि च स्यात् । संयोगेन समवायेन वा विश्वं सम्बन्धि स्यादित्युक्तं भवति । संयोगजननेऽपीयौ ततः संयोगिनो न तो। ['कर्मादियोगितापत्तेः स्थितिश्च प्रतिवर्णिता । २२ ॥] यदि संयोगजननात् संयोगिता तयोस्तदा संयोगजननेऽपि इष्टविभिलषितौ ततः संयोगजननान्न तो संयोगिनी, कर्मणोऽपि संयोगितापत्तेः संयोगो ह्यन्यतरकर्मज उभयकर्मजः संयोगजश्चेष्यते । आदिग्रहणात् संयोगजस्यापि संयोगिता स्यात् । न सं[योगेजननात् संयोगिता, किं तर्हि ! स्थापनादिति चेत्, न, स्थितिश्च प्रतिवर्णिता ग्रन्थान्तरे प्रतिक्षिप्ता स्थाप्यस्थाप] योहि जन्यजनकभावान्नान्या स्थितिरिति । -स्याद्वादरत्नाकर पृ० ८१२-८१८. श्री प्रभायायायै श्येता प्रमेयकमलमार्तण्ड मा मा २थने सम्बन्धन विषयमा જે પૂર્વપક્ષ છે તે અક્ષરશઃ નીચે પ્રમાણે છે. ननु चाणूनामयःशलाकाकरपत्वेनान्योन्यं सम्बन्धाभावतः स्थूलादिप्रतीतेन्तित्वात् कथं तद्वशात् तत्स्वभावो भावः स्यात् ! तथा हि-सम्बन्धोऽर्थानां पारतव्यलक्षणो वा स्यात् , १ मी स्याद्वादरत्नाकरमा कर्मादेरपि संयोगिता स्याजननात् ततः ॥' प्रभारे रिसनु ઉત્તરાર્ધ છપાયેલું છે પણ તેમાં ભંગ વિગેરે દે છે અને ટિબેટન ભાષાંતર સાથે તેને બીલકલ भेण माती नया भाटते २६ रीत कर्मादियोगिता पत्तेः स्थितिश्व प्रतिवर्णिता ॥ सा ५४ प्रमेयकमलमाતેમાંથી લઈને મેં અહીં દાખલ કર્યો છે. ટિબેટન ભાષાંતર સાથે તેમ જ અહીં આપેલી વ્યાખ્યા સાથે પણ બરાબર આ પાઠ મળી રહે છે. २ सही स्याद्वादरत्नाकरमा ५४ मत ल्येला छे सेट [ ] या योरस ४४मi आपलाई प्रमेयकमलमार्तण्ड (५०५०८) माथा धन में भी भेछि .
SR No.012068
Book TitleRajendrasuri Smarak Granth
Original Sutra AuthorN/A
AuthorYatindrasuri
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1957
Total Pages986
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy