SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ श्रीमद् विजयराजेन्द्रसूरि - स्मारक -ग्रंथ [ तदुक्तम् - रूपश्लेषो हि सम्बन्धो द्वित्वे स च कथं भवेत् । ] ७८० तस्मात् प्रकृतिभिन्नानां सम्बन्धो नास्ति तच्चतः ॥ २ ॥ कि, परापेक्षैव सम्बन्धः, तस्य द्विष्ठत्वात् । परं चापेक्षते भावः स्वयं सन्नसन् वा ? न तावदसन्, तस्यापेक्षाधर्माश्रयत्वविरोधात्, खरशृङ्गवत् । नापि सन्, तस्य सर्वनिराशंसत्वात् । अन्यथा सत्त्वविरोधात् । तन्न परापेक्षा नाम यद्रूपः सम्बन्धः सिध्येत् । उक्तञ्च– परापेक्षा हि सम्बन्धः सोऽसन् कथमपेक्षते । संश्च सर्वनिराशंसो भावः कथमपेक्षते ॥ ३ ॥ किच, असौ सम्बन्धः सम्बन्धिभ्यां भिन्नः स्यादमिन्नो वा ? यद्यभिन्नस्तदा सम्बन्धिनावेव, न सम्बन्धः कश्चित् । भिन्नश्चेत् तर्हि सम्बन्धिनौ केवलौ कथं सम्बद्धौ स्याताम् । सम्बन्धान्तरं विना सम्बन्धिभ्यां सह कथं भिन्नः सम्बन्धः सम्बध्यते ! सम्बन्धान्तराभ्युपगमे चानवस्था स्यात्, तत्रापि सम्बन्धान्तरानुषङ्गात् । तन सम्बन्धमतिः सुदूरमपि गत्वा । द्वयोरेकाभिसम्बन्धमन्तरेणापि सम्बन्धे प्रथममेव तथास्तु, किमेकाभिसम्बन्धेन ! तथा च न सम्बन्धमतिः केवलयोः सम्बन्धिनोः, अतिप्रसङ्गात् । यदि च सम्बन्धिनो सम्बन्धश्च स्वेनासाधारणरूपेण स्वलक्षणापरनाम्ना स्थिता - स्तदा सिद्धममिश्रणमर्थानां परमार्थतः । तदाह द्वयोरेकाभिसम्बन्धात् सम्बन्धो यदि तद्वयोः । कः सम्बन्धोऽनवस्था च न सम्बन्धमतिस्तथा ॥ ४ ॥ तद्वयोः कः सम्बन्धः' इति । चेदत्र तच्छब्दस्तर्हि शब्दार्थः ततोऽयमर्थः— सम्बन्धाख्यैकवस्तुसद्भावाद् द्वौ सम्बद्धौ भवत इति यदि कल्प्यते तर्हि द्वयोः सम्बन्धिनोः कः सम्बन्ध एकेन सम्बन्धेन सहेति । तथा -- तौ च भावौ तदन्यश्च सर्वे ते स्वात्मनि । इत्यमिश्राः स्वयं भावास्तान् मिश्रयति कल्पना ॥ ५ ॥ 'अस्यार्थः - तौ च भावौ सम्बन्धिनौ ताभ्यामन्यश्च सम्बन्धः सर्वे ते स्वात्मनि स्वस्वरूपे स्थिताः, तेन अमिश्राः स्वयं भावाः । तथापि तान् मिश्रयति योजयति कल्पनेति । अत एव च 6 [ ] वायरस मां आसा पाठो में રસ્તાક્ષરમાં નથી તે પણ અસંગતિ માટે તેમ જ કારિકા લખને અહીં મે ઉમેર્યાં છે. २ ख स्याद्वादरत्नाकरभां तत्कः सम्बन्धमतिः पाछपायेोछे पशु ते अशुद्ध छे. तत्का सम्ब न्धमतिः पापा सही संभवी शो. 3 तेन द्वयोः = तयोः प्रमाणे अर्थ वृति को तावे, तेथी जीने अर्थ ला बवा भाटे अडीं अथार श्रीवाहीहेवसूरिये वेदन तयछब्दस्ता ईशब्दार्थः भाव्यु छे. मेरेला छे. પૂર્ણ કરવા खर्डी उभेरेला पाठ स्याद्वादમાટે પ્રમેચમમાર્તજમાંથી
SR No.012068
Book TitleRajendrasuri Smarak Granth
Original Sutra AuthorN/A
AuthorYatindrasuri
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1957
Total Pages986
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy