SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ જૈન દાનિક સાહિત્ય અને સાધપરીક્ષા टि०-ब्योर - ब ल सोग्स् प यि ग्नम् । रुङ् - बडि द्स् - पो दे ऽग्युर्न । रुङ् - बडि दुङोस् - पोर्तग् न नि । दे दङ् ब्रल् प गल फियर ॥ २३ ॥ टि०-दे बस् ब्रल् दङ् ल्दन् प दङ् । ऽम्रो सोग्स् रुङ् - ब् ब्र्जोद् - प न । ङो-बो ऽदि ल ङेस्-पर् ब्र्जोद् । ऽमो सोग्स् ग्ान् र्तग्स् चि निग् ब्य ॥ २४ ॥ टि०- दे दग् र्नम्स ल योद् न यङ् । ऽदिल शेस् ऽब्रेल - प मि Sब् फियर् । स्कद् - चिग् सो-सो स्क्ये -ब यि । द्ङोस् - पोथ - दद् ऽदि यिन् रिग्स् ॥ २५ ॥ टि०-डब्रेल्- प र्तग् - पडि रब्-तु- ब्येद् - प । स्लोव् - पोन् मुखस् - प छेनू - पो छोस्- क्यि - श्रग्स्-पस् म्ज़द्-प ज़ग्स् - सो । सं०-सम्बन्ध परीक्षाप्रकरणं महापण्डिताचार्यधर्म कीर्तिना रचितं समाप्तम् ॥ टि०-य-गर ग्यि म्खन्-पो ज्ञानगर्भ दङ् । लो-च-च बन्- दे नम् - मूखस् ग्युर - बडो । सं०- भारतीय पण्डितेन ज्ञानगर्भेण भोटीयेन अनुवादकेन वन्द्यगगनेन च अनूदितम् । ७७९ प्रमाणनयतत्त्वलोकालङ्कार ना पभा परिश्छेहना ८ भा सूत्रनी व्याभ्यामां स्याद्वादरत्नाकर ( पृ० ८१२-८१८ ) भां सम्बन्ध विषय पूर्वपक्ष के मां पर न्यावेस भावीस ४अरिङामा अद्धृत ४रेली छे ते नीचे प्रमाणे छे. स्याद्वादरत्नाकर भां न्या पूर्वपक्ष अशुद्ध છપાયેલે છે. ટિબેટન ભાષાંતર તથા મેયમમાર્તન્ડ સાથે સરખાવીને અશુદ્ધિ દૂર કરીને અહીં આપવાને મે' યથામતિ પ્રયત્ન કર્યો છે. [ स्याद्वादरत्नाकर पृ० ८१२] " परमाणूनामन्योन्यं सम्बन्धाभावतः स्थूलाकारप्रतीते-. तत्वात् कथं तद्वशात् तदात्मकं वस्तु स्यात् । सम्बन्धो हि स्वरूपेणैव तावन्न सम्भवति । तथा हि-अयमर्थानां पारतन्त्र्यलक्षणो वा स्यात् तादात्म्यापरपर्यायरूपाश्लेषलक्षणो वा ! प्रथमपक्षे किमसौ निष्पन्नयोः सम्बन्धिनोः स्यादनिष्पन्नयोर्वा ? न तावदनिष्पन्नयोः, स्वरूपस्यैवासत्त्वात्, तुरगखर विषाणवत् । निष्पन्नयोश्च पारतन्त्र्याभावादसम्बन्ध एव । तदाह 'कीर्तिः ' पारतन्त्र्यं हि सम्बन्धः सिद्धे का परतन्त्रता । तस्मात् सर्वस्य भावस्य सम्बन्धो नास्ति तत्वतः ॥ १॥ नापि यथोक्तरूपश्लेषलक्षणोऽसौ, सम्बन्धिनोर्द्वित्वे तस्य विरोधात् । तयोरैक्ये वा सुतरां तदभावः, द्विष्ठत्वात् सम्बन्धस्य । अथ नैरन्तर्यं तयोरूपश्लेषः, न, अस्यान्तराला भावरूपत्वे तात्त्वि - कत्वायोगात् । प्राप्तिरूपत्वेऽपि प्राप्ते संयोगापरनामिकायाः परमार्थतः कालन्यैकदेशाभ्यामसम्भवात् । १ सम्बन्धपरीक्षानी वृत्तियां सम्बन्धनी यर्या अडींया ४ श३ थाय छे.
SR No.012068
Book TitleRajendrasuri Smarak Granth
Original Sutra AuthorN/A
AuthorYatindrasuri
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1957
Total Pages986
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy