SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ सं० श्रीमद् विजयराजेन्द्ररि-स्मारक-ग्रंथ टि०-योद ज्युर योद न दे योद चिङ् । योद-प जिद् ऽङ् यो ऽग्युर-च । म्डोन्-सुम् मि मिग्स्-१ दग् लस् । यु ऽब्रस् खो-नर रब्-तु-गुब् ॥ १६ ॥ सं०- भावे भाविनि तद्भावो भाव एव च भाविता । प्रसिद्ध हेतुफलते प्रत्यक्षानुपलम्भतः ॥ १६ ॥ टि०-रे-शिग्-दे-चम् यङ्-दग् दोन् । र्यु दङ् ऽब्रस्-बुडि स्प्योद्-युल् नम्स् । नेम्-पर तोंग्-पस् स्तोन्-प नि । दोन् लोग-प यि दोन बशिन् स्तोन् ॥ १७ ॥ एतावन्मात्रतत्त्वार्थाः कार्यकारणगोचराः । विकल्पा दर्शयन्त्यर्थान् मिथ्यार्थान् घटितानिव ॥ १७ ॥ टि०-थ-दद् यिन् न चि-शिग् ऽब्रेल् । थ-दद् मिन् न य॒ ऽब्रस् गछ । __ग्शन-शिग् योद् न म-ऽब्रेल् ञिस् । दे ञिस् ऽबेल्-पर जि-स्तर ब्येद् ॥ १८ ॥ सं०- भिन्ने का घंटनाऽभिन्ने कार्यकारणतापि का। भावे त्वन्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं च तौ ॥ १८ ॥ टि०-स्ब्योर दा ऽदु-ब ल सोगस्-५ । थम्स्-चद् देस् क्यङ् दप्यद्-प यिन् । फन्-छुन् फन्-प-मि-ब्येद् फ्यिर । दे-ऽद्र ब ल सोगस् ऽब्रेल्-प मेद् ॥ १९ ॥ संयोगिसमवाय्यादि सर्वमेतेन चिन्तितम् । अन्योन्यानुपकाराच्च न सम्बन्धी च तादृशः ॥ १९ ॥ टि०-ऽदु-ब-चन् नि ऽग्ऽ-शिग् गिस् । ब्रस् -ऽबु स्क्येद्-पर ब्येद्-प न। दे-छे ऽदु-ब-चन् ऽदि मेद् । शिन्-तु थल-फ्यिर दे जिस् मिन् ॥ २० ॥ सं०- जननेऽपि हि कार्यस्य केनचित् समवायिना।। समवायी तदा नासौ न ततोऽतिप्रसङ्गतः ॥ २० ॥ टि०-दे जिस् दङ् नि ऽदु-ब दङ् । गशन् यङ् फन्- मि ब्येद्-पर । चि-स्ते ऽब्रेल् न मथs-दग् क्या । फन्-छुन् ऽब्रेल -प-चन्-दु ऽग्युर् ॥ २१ ॥ तयोरनुपकारेऽपि समवाये परत्र वा।। सम्बन्धो यदि विश्वं स्यात् समवायि परस्परम् ॥ २१ ॥ टि०-लस् सोग्स स्ब्योर्-ब-चन् गुब्-फियर । स्योर-ब-ब्स्क्ये द् क्या देस् दे ञिस् । स्च्योर-ब-चन् दु मि ऽदोद्-दो । ग्नस-पर-ब्येद्-पऽङ रब्-तु-बोद् ॥ २२ ॥ सं० संयोगजननेऽपीष्टौ ततः संयोगिनौ न तौ। कर्मादियोगितापत्तेः स्थितिश्च प्रतिवर्णिता ॥ २२ ॥ सं०
SR No.012068
Book TitleRajendrasuri Smarak Granth
Original Sutra AuthorN/A
AuthorYatindrasuri
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1957
Total Pages986
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy