SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ श्रीमद् विजयराजेन्द्रसूरि - स्मारक -ग्रंथ जिन, जैनागम इति आः 1 सर्वज्ञापलापपातकिन् दुर्वदवादिन् । मानुषत्वनिन्दार्थवादापदेशेन देवाधि - देवानधिक्षिपसि । ये हि जन्मान्तरार्जितोज्जित पुण्यप्राग्भाराः सुरभवभवमनुपमं सुखमनुभूय दुःखपङ्क्रमग्नमखिलं जीवलोकमुद्दिधीर्षवो नरकेष्वपि क्षणं क्षिप्तसुखासिकामृतवृष्टयो मनुष्यलोकमवतेरुः । जन्मसमयसमकालच लितास नस कलसुरासुरेन्द्रवृन्दविहितजन्मोत्सवाः किङ्कराय माणसुरसमूहाहमहमिकारब्धसेवाविधयः स्वयमुपनतामतिप्राज्यसाम्राज्यश्रियं तृणवदवधूयसमतृणमणिशत्रुमित्रवृत्तयो निजप्रभाव प्रेशमितेति भैरकादिजगदुपद्रवाः । शुक्लै ध्यानानल निर्दग्धघातिकर्माण - आवि र्भूतनिखिलभावाभावस्वभावावभावसिकेवल बलदलितसकलजीवलोकमोहप्रसराः सुरासुरविनिर्मितां समवसरण भुवमधिष्ठाय श्व स्वभावभाषापरिणामिनीभिर्वाग्भिः प्रवर्तितधर्मतीर्थाश्च चतुस्त्रिंशदतिशयमयीं तीर्थाधिपत्वलक्ष्मीमुपभुज्य परं ब्रह्मसततानन्दं सकलकर्म निर्मोक्षमुपेयिवाँसस्तान्मानुषत्वादि साधारणधर्मोपदेशेनापवदन् सुमेरुमपि लोष्ठादिना साधारणी कर्तुं पार्थिवत्वेनापवदेः ॥ किञ्च, अनवरतवनिताङ्गसम्भोग दुर्ललितवृत्तीनां विविध हेतिसमूहधारिणामक्षमालाद्यायतमनःसंयमानां रागद्वेषमोहकलुषितानां ब्रह्मादीनां सर्ववित्त्वसाम्राज्यम् । यदवदाम स्तुतौ46 मदेन मानेन मनोभवेन, क्रोधेन लोभेन ससम्मदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम् ॥ 99 प्रमाणमीमांसा, पृष्ठ १२-१३ उक्तञ्च-दीर्घकालनिरन्तर सत्कारासे वितरत्नत्रयप्रकर्षपर्यन्ते, एकत्व वितर्काविचारध्यानबलेन निःशेषतयाज्ञानावरणीयादीनां घातिकर्मणां प्रक्षये सति चेतनास्वभावस्यात्मनः प्रकाशस्वभावस्येति ४०८ - १. ईतिः “ अजन्यामीतिरुत्पातः । " इति हैमः २-४० । ईयते प्राप्यते दुःखमस्यामीतिः । पुं. स्त्री. । अतिवृष्टिरनावृष्टिः शलभा मूषकाः खगाः । प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः । । इति हैमः २ - २३९ मरणं मरकः । २. " मरको मारः ३. शुचं क्लामयतीति शुक्लम् शुच शोके भ्वादिगण १८३ पाणिनीयः ध्यै चिन्तायाम् भ्वादिगण ९०८ पा. ध्यायते - चिन्त्यते तत्त्वमनेनेति ध्यानम् । शुक्लञ्च तदुद्ध्यानं च शुक्लध्यानम् । ४. समवसरन्ति नाना परिणामा जीवाः कथञ्चित्तुच्छतया यस्मिन् तत्समवसरणम् । ५. ज्ञानदर्शनचारित्राणि - इति रत्नत्रयम् । ६. आदिशब्दात् - दर्शनावरणमोहनीयान्तरायाख्यकर्मणां ग्रहणम् । पढमं १ नाणावरणं, बीयं पुण २ दंसणस्स आवरणं । तइयं च ३ वेयणीयं, तहा चउत्थं च ४ मोहनीयं ॥ ५ ॥ ५ आऊ ६ नामं ७ गोयं, अट्ठमियं ८ अंतराइयं होई । कर्मविपाक ॥ ६॥ १. प्रथममाद्यं ज्ञानावरणं ज्ञानस्यावरणमाच्छादनं क्रियते येन कर्मणा तज्ज्ञानावरणम्, तस्य स्वभावोऽर्थानवगमः । एतत्कर्मादित्यप्रभाच्छादकमेघवज्ज्ञातृत्वशक्तिमावृणोति । २. दृश्यतेऽनेनेति दर्शनं तस्यावरणं दर्शनावरणं तस्य स्वभावोऽर्थानालोचनम् । एतत्कर्मप्रदीपप्रभातिरोधा• यककुम्भवद्दर्शनमाच्छादयति ।
SR No.012068
Book TitleRajendrasuri Smarak Granth
Original Sutra AuthorN/A
AuthorYatindrasuri
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1957
Total Pages986
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy