SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ श्रीअभिधानराजेन्द्रकोषस्य निर्माणकारणम् शान्तस्वभावी श्रीमदुपाध्यायवर्य श्रीश्री मोहनविजयजी महाराज श्रीवर्धमानजिनगौतमसत्सुधर्म सूत्राण्युपास्य तदुपोद्वलितैः स्ववाक्यैजम्बूमुनीन्द्रजगदर्चितभद्रबाहोः । राख्यानकैश्च विततैर्निजदेशनाभियो वर्धितो निजकृपोदकसेचनाभि यो जनसंघमखिलं कृपयोहधार, धर्मद्रुतो निखिलधर्मतरुप्रधानः ॥१॥ सूरिः स वै विजयते स्म पवित्रकीर्तिः ॥७॥ काले गते बहुतिथेऽथ विलुण्ठितं तं, इत्थं स जैनागममत्रलोके, मूलार्थविप्लवनसाहसमाश्रयद्भिः । सम्यग् व्यवस्थाप्य न संतुतोष । मिथ्यात्विभि पुनरपीह समुद्दिधीर्षुः, कालकमेणास्य पुनर्विनाशसूरीश्वरो भुवि दयोदधिराविरासीत् ॥ २॥ माशंकमानो विजितान्यमानः ॥८॥ कामाऽऽदिवैरिनिवहोन्मथनात्सुहृष्टः, ततोऽभ्यगात् शिष्यगणैः सुविज्ञैःबाह्याऽऽन्तरोभयविचित्रचरित्रदृष्टः । वृतो विहारेण मरुस्थलं तु। कारुण्यपूर्णरसपूरितभव्यपुण्य उवास कालं चिरमात्मतत्त्वं, नीराब्धिसंगतसुधोन्मथने समर्थः ॥३॥ तान् बोधयन् धर्मशिर ४ प्रतिष्ठम् ॥ ९ ॥ चेतोऽन्धकारोद्धरणे विरोचनो, अथैकदा संसदि सन्निविष्टो, राजेन्द्रसूरिविबुधार्चिताधिकः । निजाऽऽप्तशिष्याऽऽदिविभूषितायाम् । संघोपकर्ता न च कोऽपि तादृशः, सङ्घोपकण्ठं च निजाभिलाषं, पूण्यैकमर्तिविकौघबोधदः व्यजिज्ञपत् सूरिवर कृपालुः ॥ १० ॥ निजमतच्युतिजैनमतग्रहा जैमाऽऽगमानां निजयुक्तियोगात्, न्यतरमाहवभंगपणं दिशन् । संयोक्तुमेकत्र नवीनरीत्या । विततवादकथासमरे परान्, कोशं विधित्सामि जिनेन्द्रभाषाव्यजयताऽजयतां प्रथयन्निजाम् ॥ ५ ॥ मयं न लुप्येत यत ४ कदाचित् ।। ११ ॥ अथ विजित्य दिशो दश शिष्यतां, श्रुत्वा पुनस्तमुपदेशवरं प्रहृष्टागतवतः करुणावरुणाऽऽलयः । मूर्नाऽग्रहीषत गुरोरनुशासनं तत् । मुनिगणान् नववादरणांगणे, संगृह्य द्रव्यमतुलं च ततोऽभिधाननिजधियाऽजधिया समयोजयत् ॥६॥ राजेन्द्रकोशममलं निरमापर्यंस्ते ॥ १२ ॥ ॥ इति शुभम् भवतु ॥ (२९)
SR No.012068
Book TitleRajendrasuri Smarak Granth
Original Sutra AuthorN/A
AuthorYatindrasuri
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1957
Total Pages986
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy