________________
श्रेष्ठिनो लक्ष्मिचन्द्रस्य दत्तको भंवरलालकः । भाषा-लिपि-पुरातत्त्व-कथा-साहित्य लेखकः ||५|| अग्रचन्दस्य सहायः कार्ये शीघ्रगतिः पुनः । सम्पादिताः कृता ग्रन्था बहुला वै अनूदिताः ।।५२।। पुत्रः पावकुमारोऽभूत् एम० काप० उपाधिकः । द्वितीयः पद्मचन्द्रश्च पौत्रः पौत्री तथैव च ॥५३||
श्रीकान्ता-चन्द्रकान्तेति जाता च पुत्रिकाद्वयी ।
सुशील-सुनीलवरौ समीरच राजेशकः ॥५४।। सुतास्तुर्या हर्षचन्द्रो ललिताशोकदिलीपाः । प्रदीपाख्यश्चिरञ्जीवी विद्याध्ययनतत्परः ॥५५।। श्रेष्ठिश्रीशुभराजस्य तनसुखोऽतिप्रियः । तनयः प्रकाशाभिधः पुत्रिके प्रतिभाप्रभे ॥५६।।
आत्मजौ मेघराजस्य केसरि वंशिलालकौ । तनसुखः कनिष्ठश्च जाताः पञ्च सुताः शुभाः ॥५७।। भँवरी-सूरज-पुष्पा-माणकदेवी च निर्मला। नीलम-प्रेमा-ताराश्च, पौत्र्यः, पौत्री देवेन्द्रकः ।।५८|| अग्रचन्द्रमनस्विनः द्वौ सुतौ पञ्च पुत्रिकाः। धर्मचन्द्रो विजयश्च ज्येष्ठी शान्तिश्च कन्यके ।।५२|| किरणसन्तोषकान्ताश्च पौत्री राजेन्द्रनामकः ।
चिरं नन्दतु सद्वंशः नाहटा वटवृक्षवत् ।।६०|| पुनश्च बुधमल्लस्य त्रिलोक-तेजकर्णाभिधौ सुतौ । रेखचन्द्रस्तुलारामस्तेजकर्णस्य द्वौ सुतौ ॥६॥ बालचन्द्रो द्वितीयस्य छगनीनाथीति सूते । सत्पुत्रो बालचन्द्रस्य मनोहरः स्वर्गतः ॥६२|| मोहिनी विदुषी पुत्री सद्वैराग्ये च दीक्षिता । पावें विचक्षणश्रियश्चन्द्रप्रभेति विश्रुता ॥६३|| शब्दशास्त्र-कोश काव्यजैनागमानां पारगा । शतध्यात्री बोधदात्री शीलालङ्कारभूषिता ॥६४|
कीर्तिजुषो ग्रन्थालयः स्थापितो विश्वविश्रुतः।।
लिखित-मुद्रित ग्रन्थाः सन्ति यत्रार्धलक्षकाः ॥६५॥ मुद्रा-चित्र-पुरातत्त्व-मुतिसत्कः सुसंग्रहः । श्रेष्ठशंकरदानस्य कलाभवने प्रदर्शितः ॥६६॥ तयोरेव शुभनाम्ना कृतः सुकृतकोषकः । सप्तक्षेत्रे सुपुण्यस्य वृद्धयर्थं सुमहाशयः ॥६७|| जलालसरसुग्रामे ग्रामे डाँसरे तथा । कारितौ सजलौ कूपौ परोपकृतिहेतवे ॥६८।। ग्रामे जामसरे शुभे धर्मशालापि कारिता । शिक्षालयेभ्यश्च दत्तो. द्रव्यराशिर्मुहुर्मुहुः ॥६९|| श्रीजिनकृपाचन्द्राख्य-सूरीन्द्रसदुपाश्रये । जीर्णोद्धाराद्विस्तीर्ण व्याख्यानगृहं कारितम् ||७|| शत्रुञ्जये जिनदत्त-ब्रह्मचर्याह आश्रमे । कारितो हॉलः पुण्यार्थ, राजगृहपावापुरे ॥७१।। आदिनाथप्रमोश्चैत्ये. नाहटागापाटके । गर्भगृहे सुमनोज्ञ संगमर्मरः कारितः ||७२।। रजतमयी सदङ्गी पुनर्भक्त्यर्थ ढौकिता । नानापुण्यकार्येषु च दत्तमना अहनिशम् ॥७३|| अमृतसर 'दा' वाट्या रूप्यकाणि सहस्रशः । अन्येष्वपि स्थानेषु च सत्कार्येषु वै दत्तवान् ।।७४।। मणिसागरोपाध्यायान् सुगुरुनाकार्य पुनः । वर्षा-सुवासद्वयं च कारयामास भक्तितः ॥७५|| तीर्थराजो विमलाद्रे रुपत्यकायां श्रद्धया । कारापिता धर्मशाला जैनभवनं विश्रुतम् ॥७६।।
[स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org