________________
२३६ ]
शान्तः
मार्ग (शीर्ष) कृष्णतृतीयायां वाणेन्दुविशतौ तथा । प्रस्थानं कृतवान् स्वर्ग भैरुदानः श्रेष्ठिवरः ||२८|| स्वभयराजश्च विद्याशीलो गुणाग्रणीः । शिक्षा समाज सेवायां व्यापृतश्च दिवानिशम् ||२९|| वणवण (१९५५) जन्म यस्य शुभे क्षणे । मधुकृष्णस्य पष्ठयां वे भार्या गङ्गा वभूव च ||३०|| सप्तसप्ततिवैशाखे (१९७७) स्वस्तिथिः कृष्णसप्तमी । जाता स्वनयराजस्य चम्पा नाम्नी सुपुत्रिका ||३१||
तृतीयः शुभराजश्च साहसिक - शिरोमणिः । व्यापारदक्षो वर्चस्वी प्रमादमुक्तः कर्मठः ||३२|| वसुवागनिधी चन्द्र (१९५८) मासे मार्गसुशी कि । शुक्जपष्ठयां सुवेलायां जन्म यस्य महामतेः ||३३||
।
युगप्रवान योगीन्द्र सहजानन्दगुरोः कृपा । आत्मज्ञानरसास्वादी भक्तिशीलो विशेषतः ||३४|| पचपष्टितमे आश्विन कृष्णे त्रयोदशे । जातो मघासुनक्षत्रे चतुर्थी मेघराजकः ||३५|| चीरैरपहता यस्य शैशवे स्वर्ण-श्रृंखला साहसेनोद्धृता येन संस्तुतः कोट्टपालकैः ||३६|| ऋषि-वसु-निधौ चन्द्र दानमलस्य दत्तकः | परोपकार प्रेमी च नानागुणगणान्वितः ॥३७॥ पञ्चमोऽगरचन्द्रो वे धर्मिष्ठो ज्ञानवान् महान् अध्यात्मरससिक्तो यः क्रियाशीलः सतांवरः ||३८|| ऋषिऋत्यचन्द्रा (१९६७) चतुर्थ्यां चैत्रकृष्णके । अग्रचन्द्रस्य संजातो बीकानेरे शुभोद्भवः ||३९|| बहुज्ञो ज्ञानपूतश्च लेखने निशि वासरे पुरातत्वेतिवृत्तस्य व्यापृतः शोधने तथा ॥४०॥ । हिन्द्या च राजस्थान्या च नाना ग्रन्था गवेषिताः । निवन्धा लिखिता नैकाः सूचीपत्रं विशेषतः ||४१||
जिनदत्तप्रभोरप्ट शताब्द्य त्सव संगमे । जैनेतिहास रत्नाख्यं विरुद प्राप्तवान् महत् ||४२|| अल्यादिगजेऽखिल विश्वजेन सस्थागरी विज्ञजनैः प्रदत्तः । यस्ता उपाधितरणीय एवं विद्यादिशोभी किल वारिध्यन्तः ||४३|| आरानगय गुणिवर्समध्ये सम्मानितो यः किल राज्यपालैः । सिद्धान्युक्ते भतने पुराणे सिद्धान्त प्राचार्य पदेन मान्यः ॥ ४४||
ग्रन्थाः सम्पादिता येन भूमिकालो चनायुताः । अप्रमत्तः सदा विज्ञो हाम्रान्तः शास्त्रशीलने ।।४५ श्रमिकनपुराधीश शार्दूलसिंह भूमिपे स्थापितं शोधसंस्थान राजस्थान्यां यशस्करम् ||४६ || निदेशकपदं तत्र प्राप्य मान्य प्रशस्तकम् । व्याख्याता लिखिताश्चैव ग्रन्थास्तेन महद्धिकाः ॥४७॥ श्रेष्ठिनो मेरुदानस्य रत्नत्रयीव सुतत्रयी भंवर हर्षचन्द्रश्च सप्त सुपुत्रका जाता पेपा इचर्ज-संपदः । छोटा बाधू पुन पांची वसु-दर्शनांके चन्द्रे शुभे आश्विन नासके । अश्लेषायुतद्वादश्यां जन्म मंगलवासरे || ५०||
।
विमलचन्द्रकस्तथा ॥४८
कमलाबाईति सप्तमी ||४९||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org