________________
नाहटा-वंश-प्रशस्तिः
सरस्वती नमस्कृत्य गुरुदेवप्रसादतः । वर्गयामि समासेन स्वीयां वंशप्रशस्तिकाम् ।।२।। अस्त्युपकेशवंशेऽस्मिन् नाहटा-नाम-गोत्रकः । विद्या-वैभव-सम्पन्नो राजते वैक्रमे पुरे ॥२॥ पूते खरतरे गच्छे क्षत्रियान् परमारजान् । जिनादिर्बोधयामास दत्तान्तो मुनिसत्तमः ।।३।। नाहटा-'जालसो'-वंशे अर्हद्धर्मानुवर्तकः । तस्मिन्गमानमल्लस्य ताराचन्द्रः सुतऽभवत् ॥४॥ तत्सुतो जैतरूपाख्यो ग्राम डांडूसर स्थितः । राज्ञा सम्मानितश्चापि ग्रामलोकेन पूजितः ।।५।। चत्वारस्तत्सुता आसन् धर्म-कर्म-परायणाः । ऊदी-नाम्नी सुता जाता नालग्रामे विवाहिता ।।६।। सुश्रेष्उय दयचन्द्राख्यो राजरूपो द्वितीयकः । देवचन्द्रस्तृतीयश्च बुधमल्लश्चतुर्थकः ।।७।। ग्वालपाड़ा नगर्यां च, गत्वा ह्यदयसंकः | व्यापार स्थापयामास तत्र वाणिज्यवृत्तिकः ॥८|| प्रवासं च विधायैष वर्ष-द्वाविंशतिपूर्वकम् । अर्थलाभ यशोलामं कृतवान् निजभ्रातृयुक, |९|| तस्याभवन त्रयः पुत्राः राजरूपस्य धीनिधेः । लक्ष्मीचन्द्रस्तथा दान-मल्लः शंकरदानकः ||१०|| प्रथमोऽस्थान्निजे गेहे द्वितीयोदयचन्द्रकः । तृतीयो देवचन्द्रस्य गृहेऽभूच्च सुदत्तकः ।।११।। रु(११)द्राङ्क(२)न्दु(१)शुभे वर्षे लक्ष्मीचन्द्रो ह्यजायत । द्विषष्टिवैक्रमे स्वर्ग चतस्रश्च गताः सुताः ।।१२।। 'पन्नाधाई' वरावरजी कालोवाईति चाभिधा । गोग्रासढिंगलान या वै विततार सहस्रशः ||१३||
शृङ्गाराङ्कन्दु (१९१६) सद्वर्गे जातो वै दानमल्लकः । उदारो धामिकश्चैव ख्यातनामा सुकीतितः ।।१४।। खनिधिद्वयचन्द्र (१९९०) च श्रावणे प्रतिपत्तिथौ ।
क्षमाप्य सकलान भूतान दिवं यातः समाधिना ॥१५॥ भोमसी-मोतीलालाख्यौ देवचन्द्रस्य पुत्रकौ । स्वार्यातौ, गृहीतो वै शंकरदानो दत्तकः ॥१६॥ श्रेष्ठशंकरदानस्य गुणानां बृहती ततिम् । वर्णयितुं न शक्तोऽहं धीर-वीर-मनस्विनः ।।१७।। शून्यनेत्राङ्कचन्द्राब्दे (१९३०) जातः शंकरदानकः । आजानुबाहु-पुण्यात्मा, अङ्गष्ठरसवल्लिकः ||१८|| पुनीता चुन्नीवाई च गृहश्री रत्नकुक्षिका । बोथरा-खेतसी-पुत्री सौख्यसम्पत्प्रवधिनी ||१९|| श्रद्धालुर्धार्मिकः श्रेष्ठी सौम्यो दीर्घविचारकः । परोपकारलीनात्मा ह्यप्रमादी विशेषतः ॥२०॥ दक्षो व्यापारवाणिज्ये नाडीज्ञानविशारदः । ज्योतिभैषज्यशास्त्रज्ञः साधुभक्तिपरायणः ॥२१|| श्रीकृपाचन्द्रसुरे। खरतरनमोरवेः । अभयजैनग्रन्थानां माला सच्छिक्षया कृता ।।२२।। दानमल्लस्य गेहे च चातुर्मास्ये निधापिता । सद्धर्मज्ञानवृद्ध्यै वै स्वापत्येषु विशेषतः ॥२३।। एकोनद्विसहस्राब्दे माघशुक्ले चतुर्दशे । त्यक्त्वा चतुर्विधाहारं स्वर्यातः शुभभावतः ।।२४।। श्रेष्ठिशंकरदानस्य पञ्च पुत्राः सदाशयाः । पुत्रिके च प्रजाते द्वे स्वर्णा-मग्नाभिधानिके ॥२५॥ ज्येष्ठो भैरवदानोऽभूत् प्रशान्तो नरसत्तमः । देवनिघ्नो गुरोभक्तः सर्वलोकस्य सेवकः ।।२६।।
युग्मवाणमिते ( १९५२) वर्षे जन्म यस्या महामतेः । मण्डलादि-समाध्यक्ष-भारो व्यूढश्च तेन वे ॥२७॥
[ २३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org