________________
श्रीजगजीवनाश्रमे कोलायते गृहद्वार । निर्मितं भूरिदानेन भूरिकीत्तिश्चीपाजिता ७७|| पार्श्वनाथप्रमोश्चैत्ये आसामे ग्वालपाटके । कारिता श्रीमहासिंहकोष्टागारिकादि सह ||७|| कृतमुद्धारप्रतिष्ठाञ्च ध्वस्तालयभूकम्पया । जयचन्द्रोपाध्यायेन दानमल्ले उपस्थिते ॥७९|| ठाकुरवाडीसम्पत्तिवृत्तिमर्यादा च शुभा । कारिता शंकरदानेन स्वयं महत्परिश्रमैः ॥८॥ डाण्डूसर-जोधासर-महाजनादिपुराणां । कृत्वा हि राजपुत्राणां साहाय्यं संचित यशः ॥८॥ कालिकातापुर्या जैन भवने प्रचुरं धनं । दत्तं गवालपाड़े च औषधालयहेतवे ||२|| अभयग्रन्थमालायां नानाग्रन्थाः प्रकाशिताः । अल्पमूल्या अमूल्याश्च सर्वोपकृत हेतवे ॥८३|| अभयरत्नसारश्च पूजासंग्रहनामकः । सतीमृगावतीसंज्ञो विधवाकृत्यतुर्यकः ॥८४ जिनराजभक्त्यादर्शः स्नात्रपूजेति पुस्तिका | भक्तिकर्तव्यात्मसिद्धि-दर्शनीयमन्दिराह्वाः ।।८।। जिनचन्द्रसूरिवृत्तं बुधश्लाघ्यं सत्शोधकं । ऐतिह्यकाव्यसंग्रहो वृत्तं सोमसंघपतेः ।।८६|| श्रीजिनकुशल सूरमणिधारिणश्च पुनः । गुरोजिनत्तसूरेश्चरितं वैदुषीयुतम् ॥८॥ कुसुममाला तथैव ग्रन्थावलिः ज्ञानसारः । रत्नपरीक्षा रामाय(णं) काव्यत्रयी जीवदया ।।५८|| बीकानेर-जैन-लेख-संग्रह-नामको ग्रन्थः । त्रिसहस्रलेखात्मको विस्तृतभूमिकायुतः ॥८९|| गुरोः सहजानन्दस्य संकीर्तनं सदुत्तमं । एते स्वकीयसंस्थया ग्रन्थाः सर्वे प्रकाशिताः ॥९॥ पुनरपि श्रीमद्देव-चन्द्रग्रन्थमाला शुभा । स्थापिता द्विशताब्द्यन्ते श्रीजिनभक्तिभावतः ॥९१।। चौबीसी-बीसी-स्तवाश्च सार्थाः पंच सुभावनाः । अष्टक-प्रवचनाली सार्थः स्वाध्यायसंग्रहः ||९२।। चत्वारश्चरितग्रन्थाः कृता बुद्धिमुनिना । बुधेन लब्धि मुनिना काव्यानि च निर्मितानि ।।१३।। अगरचन्द्रेण कृता बद्धा भवरलालेन। शार्दूलसंस्थया ग्रन्थाः काले काले प्रकाशिताः ॥९|| समाशृङ्गारउद्योतो जसवन्तादिभक्तमा(लकः) । राजगृह-कायमरासो फेरूग्रन्थावली च ॥९५।। राजस्थाने हस्तलेखा खण्डद्वये प्रकाशिताः । निर्मिता च प्राचीना काव्यरूपपरम्परा ||९६|| जिनराजेण प्रणीता कुसुमाञ्जलिर्विश्रुता । धर्मवर्द्धन-जिनहर्ण, सीतारामचतुष्पदी ॥९७|| कविसमयसुन्दर कृताः रासाश्च पंचकाः । हम्मीरायण पद्मिनी-पीरदान ग्रन्थावली ।।९८|| कालिकाता-शान्तिचैत्यसार्धशताब्दिकायां च । स्मारिकेतिवृत्तसत्का सम्पादिता ज्ञानप्रदा ||९९||
चन्द्रांकनिधिवसुचन्द्र (१८९१) ग्वालपाडास्थानके।
ब्रह्मपुत्रनदीतीरे सद्व्यापारश्च स्थापितः ॥१००।। उदय-राजरूपकौ सुप्रसिद्धौ महीतले । पश्चाच्चापड़े स्थाने च राजरूपलक्ष्मीचन्द्रौ ||१०१।। वसुबाणांकचन्द्राब्दे (१९५८) विपगि स्थापितवन्तौ । पश्चादभयकरणागरचन्द्रनाम्ना पुनः ॥१०२।। इन्द्रियदर्शननिधिचन्द्र बोलपुरे वरे । शान्तिनिकेतने शुभे व्यापारालयः स्थापितः ।।१०३।। एकोनसप्ततिवर्षे कालिकातापुरे वरे । राजरूप भेरूदाननाम्ना व्यापारः स्थापितः ॥१०४।। शून्यसिद्धय के चन्द्रे च श्रीहट्ट स्थापना कृता । मेघागरचन्द्रनाम्न शुभफलदायिनः ।।१०।। चन्द्रांके बावरहाटे अगरचन्द्र नाहटे । तिनाम्नाढतदारी च कृता कर्पटहट्टिका ॥१०६।। द्विसहस्राब्दे द्वय तरे हाथरसामृतसरश्रीचरकरीमोगंजादिषु व्यापारः स्थापितः ।।१०७।। मोहमय्यां कलकत्तायां हट्टिकादि व्यापारकः । त्रिपुरे आउट् एजन्सी संचालिता बृहत्तरा ||१०८।। प्रशस्ति मालिका एषा सुधीजनसदाग्रहात् । कृता भंवरलालेन गीर्वाणभाषया मुदा ॥१०९|| त्रयपक्षखयुग्माब्दे ज्येष्ठ शुक्ल सुवासरे । एकादश्यां विक्रमारव्ये सत्पुरे निर्मिते वरे ॥ ११०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org