________________
जयन्त योग ताराभिः कला पृथ्वी हरि प्रियैः ।
एतत् प्रभृतिभिः पूर्व पदै
मुनि नामान्त पद
स्यादभिधानः ||२५||
शशाङ्क कुम्भ शैलाब्धि कुमार प्रम वलभैः । सिंह कुञ्जर देवैश्च दत्त कीर्ति प्रियै रपि ॥ २६ ॥
प्रवरानन्द निधि श्री राज सुन्दर शेखरैः । वर्धना कर हंसैश्च रत्नमेरु समूर्तिभिः ||२७||
सार भूषण धर्मेश्च केतु पुनव पुण्डकैः । ज्ञान दर्शन वीरेश पदैरेनि स्तथोत्तरः ||२८|| जायन्ते साधु नामानि स्थितैः पूर्व पदात्परैः । अन्यानि यानि सहज नामानि विदितानि च । २९||
नृणा तान्युत्तम पदै भूषा यवत दानतः । एवं विदध्यात्सुगुरुः साधुनां नाम कीर्त्तनम् ||३०|| एतेष्वेव परं सुरपदं स्यात्तत्पदागमे । गच्छ स्वभाव संज्ञासु नविमेदोऽभिधानतः ||३१|| उपाध्याय वाचनायें नामानि खलु साधुवत् । व्रतिनीनां तु नामानि यतिवत्पूर्वः पदैः ||३२|| साध्वी नाम |
स्युरुत्तर पदैरेभि रनन्तर सभी रितः । मतिश्चूलाप्रभा देवी लब्धि सिद्धिवती मुखैः ||३३||
प्रवर्तिनो नाम प्येवं नामानि परिकीर्त्तयेत् । महत्तराणां तैः पूर्वैः सर्वे पूर्व पदै रपि ||३४||
श्री स्तर पदे कार्या नान्यासु व्रतिनीषु च । मुनि नामानि सर्वाणि स्त्रिया मादादि योजनात् ||३५|| जायन्ते व्रतिनी संज्ञाः श्रान्तेः केश्चिन्महत्तराः । विशेषान्नादि सेनान्ताः संज्ञास्युजिन कीर्तनम् ||३६|| शेषा नामानि तुल्यान्युभयोरपि सर्वदा । विप्राणामपि नामानि वृद्धार्ह द्विष्णु वेधतां ||३७||
Jain Education International
गणेश कार्तिकेयार्क चंद्र शंकर धीमताम् । विद्याधर समुद्रादि कल्पद्र, जय योगिनाम् ||३८||
सामानयुत्तमानां च नामानि परि कल्पयेत् । ब्रह्मचारि क्षुल्लकयो नं नाम्नां परिवर्तनम् ||३९||
( इसके बाद क्षत्रिय वैश्यादि के नामकरण का उल्लेख सर्व गाथा ४९ तक है। )
भावार्थ सार - प्राचीन काल में साधु एवं सूरिपद के समय नाम परिवर्तन नहीं होते थे, पर वर्त्तमान में गच्छ संयोग वृद्धि के हेतु ऐसा किया जाता है । १ योनि २ वर्ग ३ लभ्यालभ्य ४ गग और ५ राशिमेद को ध्यान में रखते हुए शुद्ध नाम देना चाहिए। नाम में पूर्व पद एवं उत्तर पद इस प्रकार दो पद होते हैं । उनमें मुनियों के नामों में पूर्व पद निम्नोक्त रखे जा सकते हैं
१ शुभ, २ देव. ३ गुग, ४ आगम, ५ जिन, ६ कीर्त्ति ७रमा (लक्ष्मी) ८ चन्द्र ९शील १० उदय, ११ धन, १२ विद्या १३ विमल, १४ कल्याण, १५ जीव, १६ मेघ, १७ दिवाकर, १८ मुनि, १९ त्रिभुवन, २० अंभोज (कमल). २१ सुधा २२ तेज, २३ महा. २४ नृप. २५ दया, २६ भाव, २७ क्षमा, २८ सूर, २९ सुवर्ण, ३० मणि, ३१ कर्म, ३२ आनंद, ३३ अनन्त ३४ धर्म, ३५ जय. ३६ देवेन्द्र, ३७ सागर, ३८ सिद्धि, ३९ शान्ति, ४० लब्धि, ४१ बुद्धि, ४२ सहज ४३ ज्ञान. ४४ दर्शन, ४५ चारित्र, ४६ वीर. ४७ विजय ४८ चारु. ४९ राम ५० सिंह (मृगाधिप) ५१ मही ५२ विशाल ५३ विबुध, ५४ विनय ५५ नय ५६ सर्व ५७ प्रवोध, ५८ रूप, ५९ गण. ६० मेरु, ६१ वर, ६२ जयन्त, ६३ योग, ६४ तारा, ६५ कला, ६६ पृथ्वी ६७ हरि ६८ प्रिय
मुनियों के नाम के अन्त्य पद ये हैं
१ शशांक (चन्द्र), २ कुंभ, ३ शैल, ४ अब्धि, ५ कुमार, ६ प्रम, ७ वल्लभ प सिंह, ९ कुंजर, १० देव ११ दत्त,
[ २२९
For Private & Personal Use Only
www.jainelibrary.org