________________
पं० श्रीधर शास्त्री [ज्योतिष आयुर्वेद साहित्याचार्य, अजमेर
००००००००००००
००००००००००००
पूज्य प्रवर्तक-पंचकम्
[मन्दाक्रान्ता]
HAN
EMASEAN
PRABISH
AMITNIK
.......
UTIFILM
......
शिक
'.....
MORE
MEAN
अम्बालालो मृदुल मुदितः मेदपाटे प्रसिद्धः । ज्ञानाधीशः सुकृत-सुशम: संघस्वामी विशेषः ।। साध्वाधीनोऽमलछवियुतः शान्तजैनागमस्य। जीयाल्लोके रसिकसुमणि: जैनशास्त्रार्थदृष्टिः ॥१॥
शिष्यास्तस्य 'मगन' रसिको योग्य सौभाग्य दृष्टि: । लेख्ये साध्ये सफल लिखने "मन्मथो" मोदयुक्तः ।। शिष्याः सर्वेत्रयइतिवराः एकतश्चेकश्रेष्ठः ।
सत्याचारः "पुरुहुत" मतिर्बन्धुगुरोरग्रणी ॥२॥ सौम्योसतिर्मधुरवचन: देशसेवा विचारः । ज्ञानान्धानां विकलमनसां तत्वदर्शी वरीष्ठः ।। दीनार्तानां शरणसुखदो मंजुवाक् योगसिद्धः । नित्यानंदः परसुख-सुखी शान्तिवाक् धीरवीरः ॥३॥
श्रद्धा भक्त्या सततसफलोध्यानयोगीमहात्मा । विद्यादेशे कथयति सदा सर्वसाधूश्च छात्रान् ।। नित्याभ्यासे मननमथनात् ज्ञानशक्ति विचिन्त्युः ।
जायन्तेऽस्मिन् निखिलभुवने भव्य देवा सुपूज्या ॥४।। विद्या प्राणः प्रथितविनयः सत्कृतिः सार्वभौमः । ज्ञानाभ्यासी जयतिमुदितः हास्यमानो विवेकी ॥ धैर्याद् ब्रूते प्रथितविकट: साधु हेतौ स्थितोऽसौ । सर्वेषां वै सुखपथजुषां साधुनाँ सत्यस्नेही ॥५॥
KEDD
MEANJABISHITAmareIRRI
E
vermaCRETARIANDHI