________________
गुरु-प्रशस्तिः | ६७
1
=
000000000000
००००००००००००
SANS
NEET
सम्मेलनं जातमभूतपूर्व, श्री कानमल्लस्य दिवाकरस्य । पर्युषणे पर्वणि निश्चयोऽभू-दुद्घाटनं हट्टनिरुद्धमत्र । ६३ ।। संजायतेऽद्यापि पालनं तत्, प्रेम्णा गुरूणां कृतनिश्चयस्य । शक्या न विस्मर्तमभूतपूर्वा, यात्मीयतादृश्यत तत्र पूर्णा ।। ६४ ।। सर्वत्र कीर्तिप्रसृतागुरूणां, निनाय या तं नगरे बिकाख्ये। तत्रापि योगो मधुरो हि जातः, सम्मेलनं चाँदमलेन सार्द्धम् ।। ६५ ।। पंचाधिकेशीतितमे हि वर्षे, पूज्यस्य वर्षासमयो व्यतीतः । श्री सादड़ी ग्राममतो गतः सः, यत्राभवधैर्यपरीक्षणञ्च ।। ६६ ।। पूज्य कलिगस्य गुरोश्च रोगः, वृद्धिंगतो वल्लभपत्तने हि। पूज्यस्तदाम्बाभिधलाल एषः, प्रतिक्रमं कारितवास्तदानीम् ।। ६७ ।। उच्चारणस्यास्य च शुद्धतां हि, वाण्यां च माधुर्यमभूतपूर्वम् । निशम्य लोकाः प्रशसन्ति योग्याः, मुक्तन कण्ठेन तदैव शीघ्रम् ।। ६८ ।। भिन्न षु वर्षेषु तु वृष्टिकाले, ग्रामेषु भिन्न षु कृतो निवासः । श्री मेदपाटे च मरुस्थलेऽपि धर्मप्रचारं कृतवान् मुनीन्द्रः ।। ६६ ।। आचार्यसेवा गुरुगौरवेणा, भवश्च मुग्धा हि महम्मदीया:। विधाय संघं लिखिता प्रतिज्ञा न ते विधास्यन्ति च जीवहिंसाम् ।। ७० ।। न ते करिष्यन्ति च जीवहिंसामपीह ते ईद महोत्सवेऽपि । धन्यानवच्छी बदनोर भूमिः, यत्रेदशा: भिन्नमतावलम्बाः ।। ७१ ।। आचार्यपादा: सरलाश्च पूज्याः, सदैव वाञ्छन्ति समाज सेवाम् । नाना प्रकारेण समाजदोषाः, दूरे कृतास्तजिनपादभक्त: ।। ७२ ।। मोतीह लालाभिधपूज्य संगा-दहमदाबाद पुरी च मुम्बाम् । अयञ्च यातो मनवाड़ देशे, नानाविधान भारतभूमिभागान् ।। ७३ ।। मुम्बापुरी यो गुरुणा तु सार्द्धम्, यदा गतोऽयं पथि दुर्जनेन । शीर्षेऽपिधारा क्षतजा हि दृष्टा, पाषाणखण्डेन स आहतोऽभूत् ।। ७४ ।। दोषी गृहीतो मनुजैस्तदासौ, क्षमा प्रदत्ता मुनिना च तस्मै । क्षमाप्रभावेण स क्रन्दितोऽभूत, तापेन चित्तं परिवर्तितं तत् ।। ७५ ॥ श्लाघ्यो मुनेरस्य गुणप्रकर्षः, कोपस्य जेता नितरां प्रशस्यः । दृष्ट्वा मुनि संयमशरमेनं, धन्यस्य वादो न च कस्य जातः ।। ७६ ।। गुरोश्चपादान् हृदयालवाले, निधाय यत्नात्कुमुद: करोमि । समाजदोषानपनीय शीघ्र, रक्षन्तु ते संगठनस्य भङ्गम् ।। ७७ ।। जनैश्च सौभाग्यमुनिः सदैवाऽभिधीयतेऽयं कूमदोपनामा। ग्रन्थे प्रशंसा क्रियतेऽभिनन्दे, प्रकाश्यते जीवनवृत्तमेतत् ।। ७८ ।।
KUTITATIO
--
-
........
-
:5
Tuispitarfary.one