________________
000000000000
4
000000000000
4000DFEEDE
६६ | पूज्य प्रवर्तक श्री अम्बालाल जी महाराज - अभिनन्दन ग्रन्थ
प्रभावयुक्त वचनं निशम्य भूपस्य, चित्तं परिवर्तितं तु । प्रसारिताज्ञा निजराज्यमध्ये, वधो न चत्वारि दिनानि मासे ।। ४६ ।। भवेदमायां न च पूर्णिमाया - मेकादशीकाल दिने निषिद्धः । कृत्वा दयापालनकर्म शीघ्र, संघे मुनीनां मिलितः स भूयः ॥ ४७ ॥ राणा प्रसन्नो नितरां बभूव, स्वकीयदोषेण च लज्जितोऽभूत् । उत्थाप्य दीक्षा ग्रहणेनिषेधं प्रादर्शयद्भाविमुनेः क्षमां सः ॥ ४८ ॥ संस्कारदा स गतो हि भूयः, गुरु तमेवाहित जैनबोधम् । अनन्तरं मंगलवाड़नाम्नि, ग्रामेऽस्य दीक्षा गुरुनिश्चिताभूत् ।। ४६ ।। एकोनविंशत्यधिकद्वयशीतौ, सोमे सिते वैक्रममार्गशीर्षे । दीक्षाष्टमी श्रेष्ठदिने कृतास्ति, मान्येन मोती गुरुणैव तत्र ॥ ५० ॥ गृहीतदीक्षेण कृतास्ति येन सत्या भविष्योक्तिरभूच्च बाल्ये । हस्ते हि रेखां विगणय्य पूर्वम् दृष्टा च या चारणवृद्धपुंसा ।। ५१ ।। धन्यो जनो जैनमतावलम्बी, प्राप्तं विचित्रं मुनिरत्नमेतत् । चित्तं यदीयं रिपुषट्कशून्यं वदन्ति मान्या नरजन्मवित्तम् ।। ५२ ।। प्रदर्श्य दीक्षाग्रहणे हठं सः, हम्मीरराणा समतामवाप्नोत् । स्व जन्मनाम्नश्चरितार्थतां यः प्रादर्शयत्स्वं दृढमानसं च ॥ ५३ ॥ दीक्षां गृहीत्वा मुनयो नवीनास्तिष्ठन्ति वर्षावधि साधनायाम् । एवं मुनिः संयमतत्परोभू—च्छीघ्र गतः संयमभूमिकां सः ।। ५४ ।। लालान्त मोतीगुरवो हि पूज्याः, स्पष्टा च सत्येक्षणलग्नचित्ताः । शास्त्रानुसारं नियमे दृढास्ते चतुर्विधश्रावकसंघमान्याः ।। ५५ । समादधुस्ते च मिथो विवादम् सामाजिकानां दृढबद्धमूलम् । चातुर्य मूलं गुरुकार्य जातं, प्रभावितो वीक्ष्य मुनिर्नवीनः ॥ ५६ ।। अध्येतुकामं मुनिवृत्तिलीनं, स्तोकेन कालेन कृतप्रयत्नम् । शिष्यं गुरुर्यो व्यदधाच्च योग्यं विलोक्य धैर्यान्वितसंयमी तम् ।। ५७ ।। यदा गतोऽम्बाभिधजातदीक्षो, भिक्षां गृहीतुं प्रथमं मुनीन्द्रः । तिक्ताम्बु केनापि नरेण दत्तं पीतं प्रसन्नन धियैव तेन ॥ ५८ ॥ क्रोधेन रखते नयने न जाते, न द्वेषलेशो मुनिमानसेभूत् । परीक्षणे संयमवान् स दृष्टः, प्रारम्भकालोऽपि शुभावहोऽभूत् ।। ५६ ।। गुरोहि पूज्यस्य समक्षमेव प्रारब्धवाञ्छास्त्रसुवाचनं यः । एकोनविंशत्यधिके त्र्यशीतौ पुरे जयाख्येन्यवसन्मुनीन्द्रः ॥ ६० ॥ सामाजिकानां विदुषां समक्ष, मशङ्कमानो जिनधर्मतत्वम् ।
विवेचयन्सूक्ष्मधिया सदैव चतुर्षु मासेष्वभवत्प्रभावी ॥ ६१ ॥
जिज्ञासुरासीन्नवजातदीक्षो, यं श्रावकेभ्योऽपि गृहीतविद्यः ।
अग्रे हि वर्षे कृतवान्निवासं चतुर्षु मासेषु तु जोधपुर्याम् ।। ६२ ।।
保密團長