________________
००००००००००००
000000000000
जीवनं यन्ति सुरा स्तिष्ठन्ति
Mini
गुरु-प्रशस्तिः | ६५ प्रभावयुक्तस्य नपस्य वाक्यं, नायं निषेद्ध पुरतः समर्थः । इति स्म जानन्ति जना दृढं हि, परञ्च जातं विपरीतमत्र ॥ २६ ।। यत्रास्ति मयों दृढनिश्चयो यो, तत्रैव साफल्यमुपैति सोऽपि । अतो मनुष्यनितरां विधेयो प्रयत्नपूर्व दृढनिश्चयोऽपि ॥ ३०॥ श्रीमेदपाटेश्वरसम्मुखेऽसौ, सिद्धो दृढो धार्मिकयोग्यतायाम् । प्रश्नोत्तराणि स्थिरमानसेन, निवेद्य राणां समतोषयत्सः ॥ ३१॥ कथं त्वया त्यज्यत एष लोकः, नानाविधं भोगसुखं हि यत्र । आजीवनं यद्ग्रहणाय यत्नं, विधाय मा न भजन्ति तृप्तिम् ।। ३२ ।। अग्रेऽपि वाञ्छन्ति सुराङ्गनाभिः, स्वर्गेऽपि सङ्गं सुकृतं विधाय । यत्रत्यभोगाननुभूय देवा-स्तिष्ठन्ति लालायितकातराश्च ।। ३३ ।। श्रत्वा सुखं भोगविषस्य भावी, दुःखं मुनि शवतोऽन्वभूच्च । विज्ञाय लिप्सां प्रति लोकसौख्यमुवाच मेवाड़महीमहेन्द्रम् ।। ३४ ।। शृणोतु राजन्वचनं मदीयं, भवन्ति भूता मनुजा जगत्याम् । दृश्यन्त एते न मया न दृष्टाः, ये केपि भोगाननुभूय तृप्ताः ॥ ३५ ।। भोगेषु तृप्तिर्भवतीति मिथ्या, नो चेत्कथं नो अधुनापि मुक्ताः । वयं भजामो मतिविभ्रमं हि तेनैव भूता भव-भोगिनोऽपि ।। ३६ ।। भोगा इमे भो नृप नाशवन्त-स्याज्या: सदा दुःखकरा इहापि । सर्वत्र दुःखं न सुखं परत्र, को मूढ इच्छेन्मृगतृष्णिकाभान् ॥ ३७ ।। वाताभ्रतुल्यं वसुधाधिपत्य, मापातमिष्टा विषयोपभोगाः । प्राणा नराणां जलबिन्दु तुल्या, धर्मोहि मित्रं परलोकमार्गे।। ३८ ।। राजस्तवेयं गतराजधानी, आसीच्च नानाविधरत्नयुक्ता। तृणाय मेने नगरी सुराणां, किमद्य सा शीर्णतनुर्न जाता ॥ ३६॥ यत्रानिशं चित्तहराङ्गनानां, गीति: सुधां कर्णपुटेभ्यषिञ्चत् । हा तत्र दृष्टानि दिनेऽपि घूक, घुत्कारकारीणि गृहाणि तानि ॥ ४० ॥ तस्माच्छियं पद्मदलाम्बुलोलां, विद्युच्चलं जीवनमाकलय्य । दृश्यं तु सर्व चलितं च दृष्ट्वा -प्यास्था कथं स्याज्जगत: स्थिरत्वे ॥४१॥ न यत्र दुःखं न भयं न रोगः, व्याधिर्जराधिर्न मदो न मोहः । शश्वन्महासागरवत्प्रशान्त-मादीश्वरांघ्रि सततं भजस्व ।। ४२ ॥ कुर्यामहं कि किमहं न कुर्या त्वयेति शङ्का न कदापि कार्या। यथैव भाषास्ति च तण्डुलस्य, चोखा तथा चाँवलमेकमेव ।। ४३ ॥ धर्मेण केनापि भवाब्धिपारं, गच्छेन्मनुष्यो नितरां विचार्य । मिलन्ति नद्यः सरलाश्च वक्रा: यथार्णवं दूरतरे वहन्त्यः ।। ४४ ।। जीवेष भो भूप दया सदैव, त्वया तु पाल्या भवसंयमी त्वम् । देहस्य लाभोऽयमभूतपूर्व-स्तस्माद्विधेयोऽस्य च सुप्रयोगः ॥ ४५ ॥
DISC JITURMI ND
AX
H
AMATota
CLES