________________
0 श्री सौभाग्य मुनि 'कुमुद'
[ कवि, लेखक एवं राजस्थान के प्रभावशाली विद्वान संत ]
००००००००००००
००००००००००००
गुरु-प्रशस्तिः
ng PिO
HAITI
RADIVAN
जिनेन्द्रपादावतिकोमली यौ, विधायभक्त्या हृदयालवाले। अहं हि सौभाग्यमुनिः करोमि, मालां गुरोर्गुम्फितवृत्तपुष्पाम् ॥ १ ॥ सा कुत्र या कर्कशवृत्तपुष्पा, जिनेन्द्रपादावतिकोमली क्व । क्षतं विदध्यान्नहि शङ्कमान:, नमः क्षमायाचनपूर्वकं मे ॥ २ ॥
- उपेन्द्रवज्राछन्द भवाब्धिपोती चरणौ जिनस्य, मूनीशदेवेन्द्रजनातिवन्द्यौ। भवन्ति भक्ता अवलम्ब्य पारं, नमोऽस्तु सौभाग्यमुनेहि भक्त्या ॥ ३ ॥ अवर्णनीया तव नाथ कान्तिर्यया जिता सूर्यसहस्रकान्तिः । ददाति सापीन्दुसमान शैत्यं नमोऽस्तु तस्मै जगदीश्वराय ।। ४ ॥ प्रणम्य पादावभिनन्दनञ्च, गुरोहिं दीक्षाग्रहणे दृढ़स्य । प्रकाशितं तत्सहजन्मवृत्तं, करोमि सौभाग्यमुनिर्जनेभ्यः ॥ ५ ॥ वीराग्रणी रतभूमिभागे, देशोऽस्ति मेवाड़ इति प्रसिद्धः। यत्रास्ति शौर्यं दृढ़बद्धमूलं, चक्रे स्थिति मूर्ततनु विधाय ॥ ६ ॥ विहाय देशं यदि भारतस्य, पूर्वेतिहासोऽपि भवेन्निरर्थः। असंख्य वीरैनिजजन्मभूमे, कृतास्ति रक्षा बलिदानपूर्वम् ।। ७ ।। विश्वे समस्तेऽपि न कोऽपि देशः, लक्षेषुवर्षेष्वितिहासगम्यः । सहस्रवर्षाधिक यातकालं, देशाधिपं यो विदधीत शत्रम् ॥ ८ ॥ जानन्ति सर्वेऽपि च नाथमूर्ति गोस्वामिपादा अवलम्ब्य यत्र । चक्र निवासं नगरं सुरम्यं, द्वारं हि नाथप्रथितं तु पूर्वम् ॥ ६ ॥ अस्त्यत्र ग्रामो निकटे हि तस्य, अभूतपूर्वोवर थामलाख्यः । सुशोभितोऽयं गुरुजन्मनैव कृतार्थता भूतमलेन यस्य ॥ १० ॥ एकोनविंशत्यधिके शते यः, द्विषष्टिवर्षे नृपविक्रमस्य । ज्येष्ठस्य मासस्य च शुक्लपक्षे, दिने तृतीये समजायतायम् ॥ ११ ॥
-:'