SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 000000000000 - 000000000000 म २५६ | पूज्य प्रवर्तक श्री अम्बालालजी महाराज - अभिनन्दन ग्रन्थ ४८ णिस्सेसखीणमोहो, फलिहामलमायणुदयसमचित्तो । खीण कसाओ भण्णदि णिगंथो बीय रायेहिं । - गो०जी० ६२ ४६ केवलणाणदिवायरकिरण, कलावप्पणा सियएण्णाणो । raकेवलद्धग्गम सुजणयपरमप्पववएसो || गो०जी० ६३ असहाय णाणदंसणसहिओ इदि केवली हु जोगेण । जुत्तो त सजोगजिणो अणाइणिहणारिसे उत्तो ॥ - गो०जी० ६४ दृष्टव्य भगवतीशतक ५, तत्त्वार्थ सूत्र ९ अध्याय, पृ० ४६ ५० ५१ सीलेसि संपता, निरुद्धणिस्सेस आसवो जीवो । ५२ समुद्घात = समित्येकीभावे, उत् = प्राबल्ये, हननं घातः एकीभावेन प्राबल्येन घातो = निर्जरा अष्टसामयिकां क्रियाविशेषः । जया जोगे निरु भित्ता, सेलेसि पडिवज्जइ । ५३ ५४ ५५ ५७ कम्मरय विप्पक्को, गय जोगो केवली होदि ।। — गो०जी० ६५ ६१ ६२ तया कम्मं खवित्ताणं सिद्धिं गच्छइं नीरओ || - दशवै० ४ / २४ ( अ ) यस्याज्ञानात्मनो ज्ञानं, देह एवात्म भावना । ५६ ज्ञप्तिहि ग्रन्थिविच्छेदस्तमिन् सति हि मुक्तता । मृगतृष्णाम्बु बुध्यादि, शान्तिमात्रात्मकत्वसां ।। २३ प्र० सं० ११ मिथः स्वान्ते तयोरन्तं छायातपनयोरिव । अविद्यायां विलीनायां क्षीणेद्वे एव कल्पन्तेः । - २३ सं० ε ५८ यमनियमासनः प्राणायामप्रत्याहारधारणाध्यानसमाध्योऽष्टांगानि ॥ - २६ साधनापाद पातं० ॥ ५६ क्लेशकर्मविपाकाशयैरपरामृष्ट पुरुषविशेष ईश्वरः । तत्र निरतिशय सर्वज्ञ बीजम् ।। - २४-२५ साधनापाद पा० ६० अज्ञान भूः सप्तपदाः, ज्ञभूः सप्तपदेव हि । पदान्तराण्य संख्यानि भवन्यान्यथेतयोः ॥ उपशम प्र०२ उदितेति रुषैवक्षिः, रिपवोऽभिभवन्ति तम् ॥ - नि०प्र०५ ०६ (आ) अनित्याऽशुद्धि दुःखा नात्मसुनित्यशुचि सुखात्मख्यातिरविद्या । ( पातंजल यो०५ ) अज्ञानात्प्रसूता यस्याज्जगतपर्ण परंपराः । यस्मिं तिष्ठन्ति राजन्ते विशन्ति निलसन्ति च ॥५३॥ यमाद्यासनजाया सहठाभ्यासात्पुनः पुनः । विघ्न बाहुल्य संजात अणिमादि वशादिह । अलध्वापि फलं सम्यक् पुनर्भूत्वा महाकुले, पूर्ववास नैवायं योगाभ्यासं पुनश्चरन् । अनेक जन्माभ्यासेन वामदेवेन वै पथा, सोऽपि मुक्तिं समाप्नोति तद्विष्णोः परमं पदम् । ( क्रममुक्ति) योगांक प० ६३ अतद् व्यावृत्तिरूपेण साक्षाद्विधिमुखेन वा, महावाक्यविचारेण सांख्ययोग समाधिना । विदित्वा स्वात्मनो रसं संप्रज्ञात समाधिः, शुक्ल मार्गेण विरजा प्रयान्ति परमं पदम् ।। 00 १ लेख की टंकित प्रति काफी अस्पष्ट व अशुद्ध होने के कारण संशोधन का यथाशक्य प्रयत्न करने पर भी यदि कोई अशुद्धि ध्यान में आये तो कृपापूर्वक प्रबुद्ध पाठक सूचित करें । - प्रबंध संपादक 歐瓿 For Private & Personal I Ise Only
SR No.012038
Book TitleAmbalalji Maharaj Abhinandan Granth
Original Sutra AuthorN/A
AuthorSaubhagyamuni
PublisherAmbalalji Maharaj Abhinandan Granth Prakashan Samiti
Publication Year1976
Total Pages678
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy