________________
000000000000
-
000000000000
म
२५६ | पूज्य प्रवर्तक श्री अम्बालालजी महाराज - अभिनन्दन ग्रन्थ
४८ णिस्सेसखीणमोहो, फलिहामलमायणुदयसमचित्तो ।
खीण कसाओ भण्णदि णिगंथो बीय रायेहिं । - गो०जी० ६२ ४६ केवलणाणदिवायरकिरण, कलावप्पणा सियएण्णाणो । raकेवलद्धग्गम सुजणयपरमप्पववएसो || गो०जी० ६३ असहाय णाणदंसणसहिओ इदि केवली हु जोगेण ।
जुत्तो त सजोगजिणो अणाइणिहणारिसे उत्तो ॥ - गो०जी० ६४ दृष्टव्य भगवतीशतक ५, तत्त्वार्थ सूत्र ९ अध्याय, पृ० ४६
५०
५१ सीलेसि संपता, निरुद्धणिस्सेस आसवो जीवो ।
५२ समुद्घात = समित्येकीभावे, उत् = प्राबल्ये, हननं घातः एकीभावेन प्राबल्येन घातो = निर्जरा अष्टसामयिकां क्रियाविशेषः ।
जया जोगे निरु भित्ता, सेलेसि पडिवज्जइ ।
५३
५४
५५
५७
कम्मरय विप्पक्को, गय जोगो केवली होदि ।। — गो०जी० ६५
६१
६२
तया कम्मं खवित्ताणं सिद्धिं गच्छइं नीरओ || - दशवै० ४ / २४
( अ ) यस्याज्ञानात्मनो ज्ञानं, देह एवात्म भावना ।
५६ ज्ञप्तिहि ग्रन्थिविच्छेदस्तमिन् सति हि मुक्तता ।
मृगतृष्णाम्बु बुध्यादि, शान्तिमात्रात्मकत्वसां ।। २३ प्र० सं० ११
मिथः स्वान्ते तयोरन्तं छायातपनयोरिव ।
अविद्यायां विलीनायां क्षीणेद्वे एव कल्पन्तेः । - २३ सं० ε
५८
यमनियमासनः प्राणायामप्रत्याहारधारणाध्यानसमाध्योऽष्टांगानि ॥ - २६ साधनापाद पातं० ॥
५६ क्लेशकर्मविपाकाशयैरपरामृष्ट पुरुषविशेष ईश्वरः । तत्र निरतिशय सर्वज्ञ बीजम् ।। - २४-२५ साधनापाद पा०
६०
अज्ञान भूः सप्तपदाः, ज्ञभूः सप्तपदेव हि ।
पदान्तराण्य संख्यानि भवन्यान्यथेतयोः ॥ उपशम प्र०२
उदितेति रुषैवक्षिः, रिपवोऽभिभवन्ति तम् ॥ - नि०प्र०५ ०६
(आ) अनित्याऽशुद्धि दुःखा नात्मसुनित्यशुचि सुखात्मख्यातिरविद्या । ( पातंजल यो०५ )
अज्ञानात्प्रसूता यस्याज्जगतपर्ण परंपराः ।
यस्मिं तिष्ठन्ति राजन्ते विशन्ति निलसन्ति च ॥५३॥
यमाद्यासनजाया सहठाभ्यासात्पुनः पुनः । विघ्न बाहुल्य संजात अणिमादि वशादिह । अलध्वापि फलं सम्यक् पुनर्भूत्वा महाकुले,
पूर्ववास नैवायं योगाभ्यासं पुनश्चरन् । अनेक जन्माभ्यासेन वामदेवेन वै पथा,
सोऽपि मुक्तिं समाप्नोति तद्विष्णोः परमं पदम् । ( क्रममुक्ति) योगांक प० ६३
अतद् व्यावृत्तिरूपेण साक्षाद्विधिमुखेन वा, महावाक्यविचारेण सांख्ययोग समाधिना । विदित्वा स्वात्मनो रसं संप्रज्ञात समाधिः, शुक्ल मार्गेण विरजा प्रयान्ति परमं पदम् ।।
00
१ लेख की टंकित प्रति काफी अस्पष्ट व अशुद्ध होने के कारण संशोधन का यथाशक्य प्रयत्न करने पर भी यदि कोई अशुद्धि ध्यान में आये तो कृपापूर्वक प्रबुद्ध पाठक सूचित करें ।
- प्रबंध संपादक
歐瓿
For Private & Personal I Ise Only