________________
गुणस्थान-विश्लेषण | २५५
००००००००००००
००००००००००००
F
३० तहियाणं तु मावाणं सब्भावे उवएसणं । भावेण सद्दहंतस्स सम्मत्तं तं विहाइयं । - उत्तरा० २८-१५ । ३१ तत्त्वार्थाधिगम, भाष्य पृ० १०-१४ । ३२ सत्तण्हं उबसमदो, उवसमसम्मो खया दु खइयो य ।
वितियकसायुदयादो असंजदो होइ सम्मो य ।।-गो० जी० २६ ३३ स्थिरायां दर्शनं नित्यं, प्रत्याहारवदेव च ।
कृत्यमभ्रान्तमनवद्य सूक्ष्म बोध समन्वितं ॥ (योगदृष्टि सं० ५२ हरिभद्र) ३४ जो तसबहाउ विरदो अविरदओ तय थावरबहादो।
एक्कसमयम्हि जीवो, विरदाविरदो जिणेक्कमई ।।-गो० जी० ३१ ३५ संजलण णोकसायाणुदयादो संजमो हवे जम्हा ।
मलजणण पमादो वि य, तम्हाहु पमत्त विरदो सो ॥-गो० जी० ३२ विकहा तहा कसाया इंदियणिद्दा तहेव पणयो (प्रणयस्नेह) य । चदु चदु पणगेगं होंति पमादा हु पण्णरस ।।- गो० जी० ३४
वा अज्ञान, संशय, मिथ्याज्ञान, मतिभ्रंश, धर्म मा अनादर राग, द्वेषयोगकादुष्प्रणिधान । ३७ संजलणणो कसायाणुदओ मंदो जदा तदा होदि ।
अपमत्त गुणो तेणय, अपमत्तो संजदो होदि ।।-गो० जी० ४५ ३८ णट्ठासेसपमादो, वयगुणसीलेलि मंडिओ णाणी।
अणुवसमओ अखवओ झाणणिलोणोहु अपमत्तो ॥४५॥-गो० जी० ३६ भिण्णा समयट्ठियेहिंदु, जीवेहिं ण होदि सब्बदासरिसो।
करणेहिं एक्कसमयटिठ्येहि सरिसोविसरिसो वा ॥-गो० जी० ५२ ४० एदह्मि गुणट्ठाणे विसरिससमयट्ठियेहि जीवेहि ।
पुव्वमपत्ता जह्मा, होति अपुव्वा हु परिणामा ॥-गो० जी० ५१ ४१ (अ) गुणसेढीदलरयणाऽणु समयमुदयादसंख गुणणाए ।
एय गुणापुण कमसो असंखगुण निज्जरा जीवा ||-कर्मग्रन्थ, देवेन्द्र सूरि, भाग ५।८३ (आ) उवरिल्लिओ द्वितिउ पोग्गलधेतूण उदयसमये थोवा ।
पक्खिवति, वितियसमये असंखेज्ज गुणा जीव अन्तोमुहुत्तं ॥ (इ) टीका यशोविजय-अधुनागुणश्रेणिरूपमाह यत्तिस्थिति कण्डक घातयति तन्मध्यादलिक गृहीत्वा उदयसमयादार
भ्यानन्तर्मुहर्त समयं यावत् प्रतिसमयमसंख्येय गुणनयाअतिक्षिपति ।-कम्मपयडि-उपशमनद्वार । ४२ एकालिकाल समये संठाणादीहिं जहंणिवट्टति ण । णिवट्टन्ति तहावियपरिणामेहिमिहो जेहिं ॥
होति अणियट्टिणो ते अंडिसमय जोसिमेक्क परिणामा ।
विमलवर झाण हुयवह सिहाहिंसद्दिढकम्मवणा ॥-गो० जी० ५६-५७ ४३ धुदकोसुंमयवत्थं, होदि जहा सुहमराय संजुत्त । एवं सुहुम कसाओ, सुहुम-सरागोति णादव्वो।-गो० जी० ५८ ४४ कदक्कं फलजुदजलं वा सहरासरवाणियं व णिम्मलयं ।
सयलोवसंतमोहो, उवसंत कसायओहोदि ॥-गो० जी० ५६ ४५ अण दंसणसगइत्थि वेद छक्कं च पुरिस वेतं च ।
दो दो एगंतरिते सरिसेसरिसं उवसमेति ॥-वि० भा० १२८५ ४६ तत्तो य दंसण त्तिगं तओऽणुइण्णं जहन्नखेयं ।
ततोवीयं छक्कं तओय वेयं सयमुदिन्तं ।।-वि० मा० १२८५ ४७ अणमिच्छमीससम्मं तिआउइग विगल थीणतिगुज्जोवं।
तिरिनरयथावरदुगं साहारायवअड नपुत्थिए ।-कर्मग्रन्थ, देवेन्द्र सूरि ५२६६
Jamunicatiomintment