________________
000000000000
✩
000000000000
400000FFED
श्रद्धा-सुमन
0
वन्दे पूज्य पदारविन्दयुगलं सारल्य-शील क्षमा
मूर्ति पञ्चमहाव्रतानतिदया तौषेश्च संभासुरम् । सद्विद्या शुचिता स्वधर्म परता नासक्ति मूर्ति पराम्,
अम्बालाल गुरु महाव्रतधरं श्रीजैन धर्माग्रणीम् ॥१॥ श्रद्धाभक्ति भरोऽभिनन्दन परोऽस्मिन्न ुत्सवे सोत्सवः,
श्रीमद्दिव्य गुण- प्रमुग्ध मतिमान् श्रीमत्कृपकस्पृहः । विद्वन् ! स्नेहनिधे गुणाकर कृपा सिन्धोऽङ्घ्रि चारिन् गुरो !
अम्बालाल मुनीन्द्र श्री चरणयोश्चन्द्रो मुदा स्त्यानतः ॥ २॥ दीक्षा स्वर्ण जयन्त्यां श्री अम्बालाल पदाम्बुजे । चौधरी चन्द्रसिंहस्य, श्रद्धा सुमन सन्ततिः ॥ ३॥
[ श्री उमेश मुनि 'अणु'
[चितनशील लेखक एवं संस्कृत प्राकृत के अधिकारी विद्वान् ]
[D] चन्द्रसिंह चौधरी एम० ए०, एम० एड०
अभिग्गहे दढो धीरो, 'रोडजि'- त्ति तवोधणो । सरिता तग्गुणाणं तु धम्मे उप्पज्जए रई ॥४॥
पहुवीरस्स तित्थमि, 'धम्मदासो' जईसरो धम्म- पभावगो आसी, किवालू भत्तवच्छलो ||१|| तप्पय-पुंडरीगाणं, महुयरो गुणव लहू सो 'पुहवीराओ', खाओ गुणाण साहगो || २ ||
साहाए तस्स जाया खु, बहवो य मुणीवरा । आराहगा सुधम्मस्स, तवसिणो य पाणिणो ॥ ३॥
तक्कुले संपई अत्थि, "अंबालालो" पवत्तगो । पण्णासं वरिसा जाया चरिते तस्स सोहणे ||५||
वंदामि
For Private & Personal Use Only.
भत्तजणेहि णं तस्स कायब्बा अहिणंदया । पुणो अहंपि वंदामि तं जण उवगारिणं ॥ ६ ॥
www.jainelibrary.org.