SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ - यतीन्द्र सूरि स्मारकग्रन्ध - जैन आगम एवं साहित्य - व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः। - स स्फोटः शब्दजः शब्दो ध्वनिरित्युच्यते बुधैः ।। - तत्रैव, कारिका १३ वाक्यपदीय, प्रथम काण्ड । २. प्रथमे हि विद्वांसो वैयाकरणाः व्याकरणमूलत्वात् ४. स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते । सर्वविद्यानाम्।। ते च श्रूयमाणेष वर्णेष ध्वनिरिति व्यवहरन्ति। शब्दस्योर्ध्वमभिव्यक्तेर्वृत्तिभेदे तु वैकृताः ॥. - तत्रैव ध्वनयः समुपोहन्ते स्फोटात्मा तैनभिद्यते ।। तत्रैव ३. यं संयोगवियोगाभ्यां करणैरुपजायते । ५. विशेष विवरण के लिए द्रष्टव्य - ध्वन्यालोक, द्वितीय उद्योत तथा साहित्यदर्पण, चतर्थ परिच्छेद । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012036
Book TitleYatindrasuri Diksha Shatabdi Samrak Granth
Original Sutra AuthorN/A
AuthorJinprabhvijay
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1997
Total Pages1228
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy