________________
यतीन्द्रसूरि स्मारकग्रन्थ - परिशिष्ट क्षमापनस्तोत्रम्
क्षमाप्रार्थी मदनलाल जोशी.
संसारसागरनिमज्जनकर्णधारिन्!
कारुण्यपूर्णकृतकार्यसुकान्तकाय!! श्रीमद्यतीन्द्रमुनिपादिसुशोभिताख्य,
सर्व क्षमस्व कृपया विहिताऽपराधम् ।।१।।
श्रीजैनशास्त्रसरसो ननु पारगामिन् !
नृणां भवेरतहदां कलुषापहारिन्! भक्तान् सुबोधमनुजान् ह्युपदेशदातः!
सर्व क्षमस्व कृपया विहिताऽपराधम् ।।२।।
शिष्यैः सुचित्तविभवैः परिसेव्यमान!
सुश्रावकैः सहदयैः परिपूज्यमान!! देदीप्यमानतनुभिः परिपूतकाय !!!
सर्व क्षमस्व कृपया विहिताऽपराधम् ।।३।।
व्याख्यानवारिधिमहोदयसूरिवर्य!
___भूपेन्द्रपट्टसमलंकृत-पादपीठ!! राजेन्द्रसूरिगुरुवर्यायसुशिष्यश्रीमन्!,
सर्व क्षमस्व कृपया विहिताऽपराधम् ।।४।।
स्तोत्रश्च सादरमदो हि क्षमापनस्य,
श्रीमत्कृपैषि मदनेन विनिम्मितं यत्। स्वीकृत्य तच्च कृपया मुनिराड्-यतीन्द्र !,
सर्व क्षमस्व विहितं ननु मेऽपराधम् ।।५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.