________________
यतीन्द्रसूरि स्मारकग्रन्थ - परिशिष्ट राग-कल्याण ध्रुपद
.पं. मदनलाल जोशी शास्त्री.
भजत भजत भो जनाः ! श्रीयतीन्द्रसूरिम्। नमत नमत भो नराः ! श्रीयतीन्द्रसूरिम् ।।१।।
विगतमोहवीतरागविश्ववन्द्यमानं, धनभृतैर्धराधिपैः सदा हि ध्यायमान। प्रणतशीलपापहारिणं श्रीयतीन्द्रसूरिम् ।।भ. ।।२।।
श्रुतिमधुरमञ्जुलैः पदैर्युतां सुवाणी, वदनकमलधारिणं सुपूज्यवन्द्यपाद। वचनसुमनभूषितं च श्रीयतीन्द्रसूरिम्॥भ.।।३।।
शोक-मोह-भोग-रोग-नाशिनं यतीशं, सुकृतकृत्यसंरतं महान्तकं मुनीशं। गुणगणैः गुरूपमं हि श्रीयतीन्द्रसूरिम्।।भ. ।।४।।
सर्वशास्त्रसारहारभूषिताङ्गभव्यं,
तरुण-अरुण-तेजसा युतं तथा हिनव्यं। - लसितललितकमललोचनं यतीन्द्रसूरिम् ।भ. ।।५।।
सत्यस्नेहसत्पदै : स्तवैर्हि स्तूयमानं, भवपरैर्विरक्तयोगिभिश्च ध्यायमानं। मदनवदनकान्तिधारिणं यतीन्द्रसूरिम्।।भ. ।।६।।
సారంగురంగురంగురుతరగతir romance wరురురురురువారం
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org