SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ यतीन्द्रसूरि स्मारकग्रन्थ - परिशिष्ट गुरु-कीर्तनम् पं. अवधकिशोर मिश्र व्याकरणाचार्य मैथिल. जरीहर्ति जाड्यं जनानामजस्रम्, चरीकर्ति यद्दर्शनं पापपुजम्। दरीदर्ति मिथ्यात्वितां तत्क्षणं यत्, स जीयाद् यतीन्द्रः सदाचार्यवर्यः।।१।। नरीनर्ति यदर्शनान् मानवाली, पयोदागमे शोभना पिच्छशाली। दिनेशोदये षट्पदालीव भूयः, स जीयाद् यतीन्द्रः सदाचार्यवर्यः।।२।। परीपर्ति पीयूषतुल्यैर्वचोभिर्जनानामभीष्टं द्रुतं यःसमग्रम्। सरीसर्ति लोकोपकाराय भूमौ, स जीयाद् यतीन्द्रः सदाचार्यवर्यः।।३।। जरीगर्दि यस्यामलां देशनां यः, तरीतर्ति कामं भवाब्धि जनः सः। वरीवर्ति तस्यागमेनैव भूयः, स जीयाद् यतीन्द्रः सदाचार्यवर्यः।।४।। यदीयैर्गुणैरजितैर्भव्यवगै-, स्तुवद्भिर्यदीयं कलाकौशलं च। दिगन्तेऽपि यत्कीर्तिरातन्यते च, स जीयाद् यतीन्द्रः सदाचार्यवर्यः ।।५।। चरीक्लृप्यते यो विपक्षेऽपि शश्वत्, सभायां जितो भूरिशो बद्धकक्षः।। अरिघुन नीतः स्वपक्षेऽपि दक्षः, स जीयाद् यतीन्द्रः सदाचार्यवर्यः।।६।। यमालोक्य सन्तो विकासं भजन्ते, समं दुर्धियो दिग्विभाजं श्रयन्ते। सुशान्तश्च दान्तश्व धन्यो वदान्यः, स जीयाद् यतीन्द्रः सदाचार्यवर्यः।।७।। सकलागमपारगतस्य यदि, प्रपठेदिदमष्टकमच्छति। विजयादि यतीन्द्र-यतीन्द्रगुरोः, स च याति बृहस्पतितां झटिति ।।८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012036
Book TitleYatindrasuri Diksha Shatabdi Samrak Granth
Original Sutra AuthorN/A
AuthorJinprabhvijay
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1997
Total Pages1228
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy