________________
- यतीन्द्रसूरि स्मारकग्रन्थ - परिशिष्ट व्याख्यानवाचस्पतिरेव धीरः, गम्भीरतावार्धिरिवापर श्च। राद्धान्ततत्त्वार्थनिषण्णमेधो, जीयाद् मुनीन्द्रप्रवरो यतीन्द्रः।।३।।
राजेन्द्रसूरीश्वर एव विद्वान्, गुरुर्दयालुःपरमार्थबुद्धिः। आराधितो येन मुनीश्वरेण, भक्त्या महत्या परित्यक्तकामः।।४।। ज्ञाने पर: कोविदहेमचन्द्रः, उदारचेता महनीयकीर्तिः। गृहीतकार्य न जहाति कामम्, उद्योगशाली जयताद् यतीन्द्रः।।५।। आह्लादने चन्द्रमसो हि शोभा, धत्ते कृपालुर्जनतापहर्ता। समाधिनिष्ठः पुरुषार्थहस्तः गुरोः कृपातो जयताद् यतीन्द्रः।।६।। कार्यान्तगः शिक्षणपारदृश्वा, गुरोश्च वाक्यानि वहत्यजस्रम्।। क्रोधादिजेता जगदद्वितीयधाराप्रवाही वचने यतीन्द्रः।।७।। गृहीतविद्याविजयः सुशिष्यः, समस्तलोकोपकरिष्णुरेषः। मासान् हि वेदान् गमयन् हि कुक्षौ, सुखेन तस्थौ मुनिराड् यतीन्द्रः।।८।। इदं हि पद्यमष्टकं कृतं मयाल्पबुद्धिना, विशोध्य मूलतस्ततो गुणान् विभाव्य सन्ततम्। भणन्तु पण्डिता जनाः सभासु तान्प्रपूजितान्, व्रजन्तु सज्जनाः सुखं सुरालयं स्वकर्मणा ।।९।।
watermarirararamananandanorarianorama
n and anaananaani
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org