________________
यतीन्द्रसूरि स्मारकग्रन्थ - परिशिष्ट
श्रीयतीन्द्र-गरिमा · पं. विश्वेश्वरनाथ वैयाकरण तर्ककाव्यभूषण .
यो वेदान्ते तरुणतिमिरद्वैतध्वंसप्रचण्डः, कार्याकार्यकलनकरणनीतदक्षावतारः। धर्माधर्माचरणचलननीतधर्मावतारः, श्रीसूरीशो विबुधजलजोद्दीपकः श्रीयतीन्द्रः॥१॥ यो विद्याब्धिविगूढमन्थनलभच्छ्रीशब्दरत्नोऽधुना, व्याख्यानामृतपायनेन मृतकान्मूर्खान् मुहुर्जीवयन् । कारुण्याम्बुविसेचनैर्भुवि बुधान् संमोदयन् सत्वरं, कं कं रङ्कजनं न रक्षति महाकारुण्यपूर्णो भवान् ।।२।। लोकस्वान्तगलान्धकारतपनः कान्त्या (च) स्वर्णोपमो, दारैश्वर्यपराङ्मुखो मतिमतामग्रेसरः केसरी। धर्माचारसुचारकारणचयैः कालान्मुहुर्यापयन्, सूरीशो जयतेऽधुना च नितरां श्रीमान्-यतीन्द्रो यतिः ॥३॥ यतीशः संयमी नित्यं, बुधान् सन्तोषयन् सुधीः। वार्तासुधाप्रदानेन, सर्वान् साधून् (हिं) मोमुदीत् ! ॥४॥ शिष्ये खल कृपादृष्टिः, गरुभक्तिश्च वर्तते। सोऽयं यतीन्द्रसूरिर्हि,राजतां धर्मगो बुधः ।।५।। गाम्भीर्ये सरिताम्पतिं परिजयन् धैर्ये जयन्मेदिनी, औदार्येऽङ्गमहीपतिं परिजयन् कीर्त्या सुधांशुं जयन् । पुण्यैर्धर्मसुतं जयन् सुरगुरुं वाचा तु विस्मापयन्, भक्ति श्रीचरणे दधं (श्च) नितरां श्रीमान् दयावारिधिः ॥६॥ कन्दपं दमयन् रिपून विदलयन विद्याविनोदैनिजैः, सन्तोषं जनयन् बुधेत्वतितरां प्रासादमासादयन् । शिष्ये स्नेहवचो ब्रुवन्नतितरां दुखं बुधानां हरन्, श्री श्रीमान् (सु) यतीन्द्रसूरिविबुधो विद्यावतामग्रगः ।।७।। श्रद्धा श्रेष्ठजने दया बुधजने भक्तिः जिने जायतां, स्नेहः शिष्यजने जयो रिपुजने धर्मश्च ते वर्धताम् । शिष्यस्तातनियोगपालनपरो विद्यावृतो जायतां, श्रीमच्चन्द्रकलासु धवलितयशोराशिः शुभाभासताम्॥८॥ विद्यावयोवृद्धं, श्रीयतीन्द्रं पुनः पुनः
नमामि भक्तिभावेन, पायान्मां सततं नुतः ॥९॥ Dwabrdrowdubadibadwabranbrdabootaritoriadrindiabrand ३० driroinordinarbediodioediodadibadiibudhiandibudhibdiom
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org