SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ - यतीन्द्रसूरिस्मारकग्रन्थ - परिशिष्ट संघेन सार्द्धममुना बहुतीर्थयात्रा, भद्रेश्वरस्य विहिता विमलाचलस्य। प्रीत्या पुनर्विकटजैसलमेरुकस्य, तं सज्जना हि सुनमन्ति यतीन्द्रसूरिम् ।।६।। अन्योपकारकरणार्थमनेन भूरिशास्त्राणि मजुलतराणि विनिर्मितानि। ख्यातानि तानि च बहून्यपि मुद्रितानि, तं सज्जना हि सुनमन्ति यतीन्द्रसूरिम् ।।७।। उद्यापनादिसुकृतानि बहून्यभूवन्, यस्योपदेशमनुसृत्य तथा प्रतिष्ठाः शिष्यावलिश्च शुभधर्मपथप्रवृद्धिस्तं सज्जना हि सुनमन्ति यतीन्द्रसूरिम् ।।८।। पञ्चाङ्काङ्कधराब्दकेऽतिसुमहै, राधे सिताशातिथौ, यं सूरिं सकलोऽन्यसंघसहितश्चाऽऽहोरसंघो व्यधात्। भक्त्यैतस्य जनो हि योऽष्टकमदो नित्यं मुदा सम्पठेत्, सर्व्वर्द्धिस्तमियाद् गुलाबविजयो वक्तिस्फुटं वाचकः ।।९।। उपेद्रवज्रा-छन्दः + आचार्यदेवश्रीमद्विजययतीन्द्रसूरीश्वरचरणरेणुः मुनिवल्लभविजयः यशःपताका चहूँ ओर छाई, प्रभात मानो जिसने दिखाई । अशेष अज्ञान विनाशकारी, यतीन्द्रसूरीश्वर ब्रह्मचारी ।।१।। महागुणालंकृत पुण्यशाली, मुनीन्द्र हैं ज्ञान-प्रभा निराली। प्रमोदकारी विभु-ध्यानधारी, यतीन्द्रसूरीश्वर ब्रह्मचारी ।।२।। स्वदेश में औ परदेश में भी, सुकीर्ति फैली जनवृन्द में भी। महाप्रतापी यश-धामधारी, यतीन्द्रसूरीश्वर ब्रह्मचारी ।।३।। सुकाव्य औ व्याकरणादि-धारी, सुबोध-शैली अतिमुग्धकारी। दर्याद्र हो नाथ! परोपकारी, यतीन्द्रसूरीश्वर ब्रह्मचारी ।।४।। . antrenorintiemersmGrononcimeramannsroman sa krimengimonssonar ENGITESTINGNANONG Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012036
Book TitleYatindrasuri Diksha Shatabdi Samrak Granth
Original Sutra AuthorN/A
AuthorJinprabhvijay
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1997
Total Pages1228
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy