SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Am Grom GromGr Jain Education International यतीन्द्रसूरि स्मारकग्रन्थ परिशिष्ट शरीरे धृत्वैवं यमनियमवर्माणि सततम्, जगज्जैत्रामोघं स्मरशरबलं व्यर्थमकरोः । कषायान्निर्जित्य श्रितसमकितस्त्वं हि धवलाम्, पताकां सत्कीर्त्तेरिह जगति विस्तारयसि वै । ॥४॥ सुधासिकता दृष्टिर्भवति नितरां भाविकजने, विलग्ना त्वाद्वाणी कलिहतधियां शिक्षणविधौ । सतां नित्यं नृणामनुकरणयोग्यास्तव क्रियाः, अहन्त्वां सूरीशं गुरुवर ! यतीन्द्रं खलु भजे ।।५।। वसन्ततिलकाछन्दः ★ उपाध्याय मुनिश्रीगुलाबविजय जी श्री धौलपत्तनवरे व्रजलाल इभ्यश्चम्पाभिधा च ललनाऽजनि तस्य पुत्रः । द्योवेदनन्दविधुगे शुचिरामरत्न स्तं सज्जना हि सुनमन्ति यतीन्द्रसूरिम् ।।१।। राजेन्द्रसूरिसुगुरोरुपदेशमाप्य, श्री खाचरौदनगरे रुचिरोत्सवेन । दीक्षां ललौ गतिशराङ्कधरासुवर्षे, तं सज्जना हि सुनमन्ति यतीन्द्रसूरिम् ।।२।। साधुक्रियां च समधीत्य जवात्सुबुद्धया, लेभेऽपरां पुनरयं महतीं सुदीक्षाम् । आहोरमध्य इषुपञ्चनवाचलाब्दे, तं सज्जना हि सुनमन्ति यतीन्द्रसूरिम् ।।३।। काव्यादिजैनवचनस्फुटशब्दशास्त्रे, तं सज्जना विबोधकरणे सुमतिश्च यस्य । व्याख्यानपद्धतिवराखिलबोधदात्री, सम्यग् हि सुनमन्ति यतीन्द्रसूरिम् ॥४॥ सद्वाचकेतिसमुपाधिविभूषितात्मा, देशेतरे विचरणे प्रियतास्ति यस्य । श्रीलक्ष्मणौ ह्यजनि पद्मजिनस्य तीर्थः सज्जना हि सुनमन्ति यतीन्द्रसूरिम् ॥५॥ पমिটমिট{ २२ वी पी वी वि For Private & Personal Use Only www.jainelibrary.org
SR No.012036
Book TitleYatindrasuri Diksha Shatabdi Samrak Granth
Original Sutra AuthorN/A
AuthorJinprabhvijay
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1997
Total Pages1228
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy