________________
चतुर्थ खण्ड | १४० २६. द्र. दशवै, वृत्ति पृ. ५२, हेतु के लक्षण आदि के लिए द्रष्टव्य-नन्दीसूत्र ११५ पर हरिभद्रीय
वृत्ति, पृ. ९३, दशवकालिक-नियुक्ति ८६, हरिभद्रीय वृत्ति [दशका.] पृ. ३८-४१ २७. ज्ञाताधर्मकथा १७।३३ [उद्धृत-एकार्थक कोष, पृ. ८७] २८. अभिधानराजेन्द्र कोष भा. ४, पृ. २००२, २९. आदिपुराण ३९।१४१ ३०. न्याय-भाष्य-पृ. ३८ [प्रमाणैरर्थपरीक्षणं न्यायः] । ३१. वेदान्तपरिभाषा पृ. १०३ [न्यायो नाम अवयवसमुदायः] । ३२. तत्वचिन्तामणि, प्र. १४६० [अनुमितिचरमकारण-लिंगपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यं
न्यायः] । ३३. जैन लक्षणावली, भा. २, पृ. ६५३-५४ ३४. द्र. वाचस्पत्यम् भाग-५, पृ. ४/१५९, ३५. धवला पु. १३, पृ. २८६ ३६. उपासकाध्ययम् १४, पृ. ५ ३७. द्र. अभिधानराजेन्द्र, भा. ४, पृ. २५०९ ३८. नन्दीसूत्र गाथा ५-१९ ३९. दशवै. नियुक्ति-गाथा १५७, ४०. आदिपुराण १११३८-१४२ ४१. चारिसंजीविनीचारन्याय एष सतां मतः । नान्यथाढेष्ट-सिद्धिः स्याद विशेषेणादिकर्मणाम् ।
[योगबिन्दु ११९] । ४२. द्र. योगदृष्टिसमुच्चय--१४ पर स्वोपज्ञव्याख्या ४३. राजवार्तिक-८।१२८ ४४. कायकिरियाए दोसा खविया मंडुक्क-चुन्न-तुल्ल त्ति । ते चेव भावणाए नेया तच्छारसरिस
त्ति [योगशतक-८६] । मण्डूकभस्मन्यायेन वृत्तिबीजं महामुनिः । योग्यतापगमाद् दग्ध्वा
ततः कल्याणमश्नुते [योग-बिन्दु-४२३] ॥ ४५. यथा वर्षातिपाते मृद्भावमुपागतो मण्डूकदेहः पुनरम्भोद-वारिधारावसेकाद मण्डूकदेहभाव
मनुभवति-योगसूत्र-१११९ पर तत्त्ववैशारदी टीका-वाचस्पतिमिश्रकृत। ४६. एएसिं च सरूवं अण्णे हि वि वणियं इहं णवरं । सत्तुग्गहणट्ठद्धाणभट्टतण्णाण-णाएण ।
[उपदेश पद, गाथा ८६१] । ४७. उपदेश पद-८६२ ४८. बालादिकेभ्यो-बाल-वृद्ध-मध्यमवयःस्थेभ्यः स्त्रीपशुपालभामहादिरूपेभ्य एकान्तत एव
सत्यवादितया सम्भाव्यमानेभ्य एतं पुरुष मार्गपृच्छायोग्यं ज्ञात्वा ततस्तदनन्तरं युज्यते
गमनम्" [-उपदेशपद ८६३ व सुखसम्बोधिनी टीका] । ४९. बालाबलादिभ्यः–तदवगमतुल्यस्तु महावाक्यार्थः, सिद्धति चास्मात् जिज्ञासितोऽर्थः"
[उपदेशपद-८६४ तथा उस पर सु. स. टीका] । ५०. धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी। प्रक्षालनाद् हि पंकस्य, दूरादस्पर्शनं वरम
[अष्टकप्रकरण-४।६]" यह पद उन्होंने महाभारत [वनपर्व-२१४९, गीताप्रेस सं.1 से उद्धृत किया है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org