SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ आ. हरिभद्र के ग्रन्थों में दृष्टान्त व न्याय | १४१ ५१. अस्ति चायं न्यायो यदुत सामान्योक्तावपि प्राधान्य-ख्यापनार्थं विशेषाभिधानम्-इति । यथा ब्राह्मणा पायाताः, वशिष्ठोऽपि पायातः इति । नन्दीसूत्र-वृत्ति पृ. ६ । ५२. द्र० राजवातिक-९।३।२ तथा सर्वार्थ सिद्धि [९।३] । ५३. त्यक्त्वा प्रारम्भम् एकग्रहणे तज्जातीय ग्रहणम्-इति न्यायात् परिग्रहं च" [पंचवस्तुक ९९ पर स्वोपज्ञ टीका] ५४. दशवकालिक-गाथा ६९ पर हरिभद्रकृतवृत्ति । ५५. दशवकालिक नियुक्ति-१५८ ५६. पद्मपुराण-१०९।८५-९० ५७. नन्दीसूत्रवृत्ति [गाथा-७६, पृ. ५८] ५८. दशब. वृत्ति, पृ. ४ ५९. योगबिन्दु-२२६ आदि पुराण-२४।१२२, नन्दीसूत्र-४५ पर हरिभद्रीय वृत्ति [अज्ञानम्, फलाभावात् अन्धप्रदीपवत् । ज्ञानस्य फलं विरतिः, सा च मिथ्यादृष्टेर्न विद्यते । राजवार्तिक-१११०१९ ( जात्यन्धस्य प्रदीपसंयोगेऽपि न दृष्ट्रत्वं तथा ज्ञानयोगेऽपि अज्ञस्वभावस्य पात्मनो न ज्ञातृत्वम् )। लोक-तत्त्वनिर्णय ८ [उदितौ चन्द्रादित्यौ, प्रज्वलिता दीपकोटिरमलाऽपि नोपकरोति यथान्धे, तथोपदेशस्तमोऽन्धानाम] । ६१. योगबिन्दु-२८३ ६२. योगबिन्दु-२५४-५५ ६३. द्र० नन्दीसूत्र (सू० ५८ तथा गाथा ७२-७३) पर वृत्ति, ६४. उप्पलदलसयदेहे व्व दुन्विभावत्तणेण पडिहाइ । समयं व सुक्कसक्कुलिदसणे विसयाणमुवलद्धी ( विशेषावश्यक भाष्य-२९८, उद्धृ त शास्त्रवार्तासमुच्चय--११४१ पर यशोविजयकृत व्याख्या ) ६५. नन्दीसूत्र ( सू० ५८ तथा गाथा ७२-७७ ) पर वृत्ति ६६. दशवकालिक नियुक्ति-३६४-६५ ६७. योगदृष्टिसमुच्चय-२०६, ६८. अष्टकप्रकरण-३२।४-५ ६९. अष्टकप्रकरण-१२६-७ ७०. पंचवस्तुक-४६-४९ ७१. पंचवस्तुक-२११-२१२ ७२. प्रतिक्रमणमप्येवं सति दोषे प्रमादतः । तृतीयौषधकल्पत्वात् द्विसन्ध्यमथवाऽसति । (योगबिन्दु ४००)११ ७३. उपदेशपद--३८९-३९२ ७४. योगशातक-८२ ७५. उपदेशपद-४३०-४३ ७६. उपदेशपद-४३२ तथा चन्द्रसूरिकृत टीका, तथा उपदेशपद-४३७-४० ७७. योगबिन्दु-२०४-२०५ ७८. नियमसारकलश-२२५, आदिपुराण-३५।२४१, उत्तर पुराण-५०१६८ ७९. धर्मः किं न करोति मुक्तिललना-सम्भोगयोग्यं जनम् (ज्ञानार्णव-२।१६९)। ८०. योगबिन्दु-२५७,२६०, षोडशकप्रकरण-११॥३, [ तु. भागवत पुराण-१०।१३।२] | धम्मो दीयो | संसार समुद्र में धर्म ही दीय है Jain Education International For Private & Personal Use Only www.jamenorary.org
SR No.012035
Book TitleUmravkunvarji Diksha Swarna Jayanti Smruti Granth
Original Sutra AuthorN/A
AuthorSuprabhakumari
PublisherHajarimalmuni Smruti Granth Prakashan Samiti Byavar
Publication Year1988
Total Pages1288
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy