________________
सैवेयं प्रथिताद्य शोभनमतिर्योगादिविद्यावती, काश्मीरप्रकृतिप्रधानगुणितां भूमि विहुत्याप्यहो । प्रख्याताऽस्ति गुणरनेकसुगमैः श्रेष्ठश्च भावोज्ज्वलैः, सत्यं शीलविशेषसंगममयं रत्नत्रयं शोभते ।।८।। व्याख्यात्री निखिलागमस्य सरसैक्यिामृतनिझरा, तत्त्वोद्बोधकसागरस्स सुकृतेः शब्दार्थमन्दाकिनी । बोद्धी योगवियोगमूलसरणेभक्तासु या चन्दना, सैवेयं भववन्दना भगवती साध्वीषु नामार्चना ।।९।। केऽप्येवं कथयेयुरित्यलमिदं सत्या: प्रशंसात्मकम्, अस्याः केवलमस्ति वर्णनमहो तेषां कृते सादरम् । वच्म्येवोत्तरमस्तु मे समुचितं सत्यं सती वर्तते। हस्ते त्वामलकी स्थितां न हि पुनर्जल्पेत जम्बूफलम् ।।१०।। आर्यायाः शुभशीलपूतमनसः साक्षाद्विवेकात्मनः, तथ्यस्यन्दि विशेषभावभरितं साहित्यमुद्योतकम् । धृत्वा हृद्यमिदं स्वतो भविजनः स्वात्मानमुज्जृम्भते, कस्तूर्याः परिचायको हि विमलो गन्ध : स्वयं राजते ।।११।। श्रद्धाराद्धगुरुप्रभावमहिमा स्वान्तं नितान्तं सदा, शिष्यस्य क्षतकर्ममूलरजसो ज्योतिविशेषं दधत् । सज्ज्ञानेन विज़म्भितं सुविमलं कुर्वन् परं सारवित्, कत्तु स प्रभवेदनन्यपुरुषं सिद्ध यथेमां सतीम् ।।१२।। गाम्भीर्य मृदुभाषणेन सहसा मन्दोऽनुमातुं प्रभुः, जायेताऽपि, गुणी कथन हि पुनः सत्या महिम्नः पदम् । अस्यास्तेजस एव रूपमितरां ख्याति वदेत् योगिनः, दृष्वेमां सुतरां सती सुगृहिणो निश्चेतुकामा न ते ।।१३।। तस्मादेव वदन्ति पूतमनसो भक्ता: किमप्यद्भुतम् , तेजोऽस्याः, समये च केऽपि मुनय स्तिष्ठन्ति वाचंयमाः । अस्मिन्नेव हि मेऽस्ति वर्णनमिदं शृण्वन्तु सर्वे पुनः, साध्वीयं जगदुत्तमा गुणवती धन्या वदान्याऽप्यतः ।।१४।। विद्यामूत्तिरियं हिताय जगतो जीवोद्धृतेर्बोधिका, मिथ्याज्ञानविरोधिनीव सततं सदज्ञानवारानिधिः । शिष्यामिः सकलाधिसाधकगुणज्ञानोत्तराभिः समम्, संसारे विषये विवेकसरितो धारेव संशोभते ।।१५।। जैनस्येयमहो प्रमाणमतुलं धर्मस्य दृष्टं जनैः, सामान्या विधवाऽपि वीरसुमुनेर्दीक्षादिपञ्चव्रतः । लब्धं याति परं पदं प्रतिपदं सत्यस्य संसेवनात, आश्चर्यं किमुताधिकं यदि पुनः प्राप्नोति मुक्त : पदम् ।।१६।।
आई घड़ी अभिनंदन की चरण कमल के वंदन की
प्रथम खण्ड / २९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org