________________
यशस्विनीनां महासतीनां श्रीमदुमरावकुंवराख्यानाम् यशोराशिसमुच्चयः
0 पं० रमाशंकर शास्त्री
वन्देऽहं प्रथमं मुनीशयुवकं मिश्रीमलाख्यं मुनिम्, नाम्नाऽन्येन सदा पुनर्मधुकरं यावज्जनं संस्तुतम् । तस्यैवेयमहो सती गुणवती शिष्याऽस्ति या प्रस्तुता, कीर्तेः पात्रमतो भवेदतिनताऽप्यन्ते वसन्ती स्वयम् ॥१॥ वैराग्यातिशयेन वा सदुचिताभ्यासस्य वृत्या सती, दिव्याभा प्रतिभाविलाससुगुणैरभ्यस्तशास्त्ररियम् । साध्वीष्वेव न सत्स्वपि स्वयमहो जैनेषु संराजते, नाम्नोस्रावकुमारिकाऽस्ति सुयशा वासोभिरत्युज्ज्वलैः ।।२।। स्वाध्यायप्रकरोद्यतोन्नतिचयैर्योगादियत्नैरियम, स्वात्मानं सततं प्रदीप्तगतिभिनिर्वाणसं सिद्धये । दोषाऽहं यतते प्रसन्नहृदया साध्वीषु तत्त्वोन्मुखा, नेदं मे मननं परन्तु विदुषां सारोन्नतानामपि ।।३।। एतास्वेव सतीषु नित्यमधिकं सत्त्वं सदा वर्द्धते, पापोधो विगलन् स्वयं क्षरति यत् दुःखास्पदं विद्यते । तस्मादेव नमन्ति पुण्यमनसः पूतात्मरूपार्चनाम्, लोका लोकसुखं विहाय मनसा त्यागस्य मार्ग ययुः ।।४।। यस्या दर्शनमात्रतो हि विकल: शान्तेः सुखं भावयन्, चिन्ताचित्तपरायणोऽपि मनुजो धैर्यं सदाऽलम्बते । प्रौदा-दिगुणप्रसादविभवोद्भूतां श्रियं श्रेयसे, दीव्यन्तोयमहो सती सदसतो व्यार्चना विद्यते ।।५।। कि स्यामेवमहो कथं कथयितुं पूर्णामिमां साध्वसम्, साध्वी भाग्यमपीह मे विफलितं दृष्टं मया सर्वथा । आशेयं बहुशोऽस्ति साम्प्रतमयो सत्या महत्याः कृपा, दध्यादेव विशेषमङ्गलकरं काव्यं मदीयं स्वतः ।।६।। जानेऽहं शुभरूपतः प्रथमतः शिक्षावबोधादिमाम, दृष्ट्वैवं चकितो भवन् पुनरहं पापृछयमानोऽभवम् । श्रीपुष्पाकुसुमादि नामभिरितोऽप्यार्याभिरन्ते स्वयम्, अस्या एव सखीभिरद्य जगति ख्याताभिरुद्बोधितः ।।७।।
आई घड़ी अभिनंदन की चरण कमल के वंदन की
अर्चनार्चन | २८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org