SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आई घड़ी अभिनंदन की चरण कमल के वंदन की Jain Education अर्चनाष्टकम् [] साध्वी उदितप्रभा 'उषा' प्रसन्नवदनां शान्तां सर्वदात्महिते रताम् । वन्देऽहमर्चनामच्य सर्वशास्त्रविशारदाम् ॥ १॥ पीयूषवर्षिणीं वाचा, ख्यातां भारत कोकिलाम् । ज्ञानध्यान- तपोमग्नां सतीं संघशिरोमणिम् ||२|| साध्वी - निष्ठगुणैः पूज्यां, देशनामृतवर्षिणीम् । हितदां सर्वलोकानां वन्दे सर्वगुणान्विताम् ||३॥ देशनामेघवर्षेण, लोके क्रान्तिविधायिनीम् । ख्यापिकां जैन धर्मस्य, वन्दे साक्षात् सरस्वतीम् ||४|| स्वयमाचीर्ण साध्वाचारयुतां चारित्रामन्येभ्यश्चोपदेशिनीम् । वन्दे, सुगुरुमर्चनाह्वयाम् ॥५॥ संयमे विभ्रती निष्ठां, योग ध्यान परायणाम् । भजते यो सदा भक्या, स याति परमां गतिम् || ६ || मनुष्यजन्मनो लाभो, लब्धो यस्याः प्रभावतः । गुरु कृपा हि सा जीवेत्, समुखं शरदां शतम् ॥७॥ महासत्या इदं स्तोत्र - मुदितप्रभया कृतं । प्रभाते यः पठेन्नित्यं सर्वदा सः सुखी भवेत् ||८|| , For Private & Personal Use Only अर्चनार्चन / १८ www.jainelibrary.org
SR No.012035
Book TitleUmravkunvarji Diksha Swarna Jayanti Smruti Granth
Original Sutra AuthorN/A
AuthorSuprabhakumari
PublisherHajarimalmuni Smruti Granth Prakashan Samiti Byavar
Publication Year1988
Total Pages1288
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy