________________
प्रवेशोत्सवदृश्योयं लोक् हृदयचक्षुषाम् । सम्पूर्णानन्ददायी चात भृत्पूर्वो भवत्पुरे ॥१३१॥ सूरिराजे समायाते योगिनी पुरवासिषु । नवजीवनसञ्चारो लग्नो भवितुमद्भुतः ॥ १३२ ॥ अनेक लोकसन्तप्ता आत्मनः शान्तिलाभकम् । लातुं लग्नाश्च सूरीशदेशनामृतधारया ॥ १३३॥ मदनपाल भूपोऽपि दर्शनार्थमनेकशः । आगत्य सूरिराजोपदेशलाभं गृहीतवान् ॥१३४॥ द्वितीयाचन्द्रवद्राजो धर्मरागो दिने दिने ।
वृधे प्रत्यहं धर्मभावना च जनेष्वपि ॥ १३५ ॥ | स्वान्यकल्याणनिष्ठस्य तिष्ठतो योगिनीपुरे । श्री जिनचन्द्रसूरेश्च कियन्तो वासरा गताः ॥ १३६॥ एक स्मिन्वासरे दृष्ट्वा धनाभावेन दुर्बलम् । स्वभक्त' कुलचन्द्राख्यं श्राद्ध दयालुसूरिणा ॥ १३५॥ लिखितमष्टगन्धेन यन्त्र' वितीर्य जल्पितम् । मुष्टीप्रमाणवासेन पूजनीयं त्वानिशम् ॥१३८॥ यन्त्रपट्टस्य निर्माल्य वासक्षेपश्च मिश्रितः । पारदादिप्रयोगेण सौवर्णं च भविष्यति ॥ १३६ ॥ त्रिभिर्विशेषकम् ॥ कुलचन्द्रो पि पूज्योक्त विध्यनुसारतोऽनिशम् । कुर्वाणस्तद्विधि स्वल्पकालेन धनवानभूत् ॥ १४०॥ एकस्मिन्वासरे पूज्या दिल्ल्युत्तरीयद्वारतः बहिर्भूमिं च गच्छन्तो भवन्स्वमुनिभिः समम् ॥ १४१ ॥ नवराज्यन्तिमाश्विन- धवलनवमीदिने ।
[ ८० [
तदभूत्र मार्यन्तेऽनेके जीवा नराधमैः || १४२ || सूरिणा गच्छता मार्गे मांसार्थ कलहं मिथः । कुर्वाणो द्वौ सुरौ दृष्टौ मिथ्यात्वमतिमोहितौ ॥१४३॥ दयालुहृदयाचार्यै रेकोमध्यात्तयोर्द्वयोः । अतिबलामिधौ देवो मिथ्यात्वी प्रतिबोधितः ॥ १४४ ॥
सोऽपि भूत्वोपशान्तौग् भवद्द शनया मया । मांसबलिः परित्यक्तो दारुणदुःखदायकः || १४५ ॥
Jain Education International
परत्वनुग्रहं कृत्वा निवासार्थं प्रदर्श्यताम् । स्थानं मे निवसन् यत्र त्वदाज्ञां पालयाम्यहम् || १४६ || पार्श्वनाथविधिचैत्ये द्वारसमीपवर्त्तिनि । गत्वा त्वं दक्षिणस्तम्भे वसेति गुरुणा कथि || १४७।। एवं देयं समाश्वास्योपाश्रयमेत्य सूरिणा । लोहडादिस्वभक्तेभ्यः श्राद्धेम्योऽश्रावि सा कथा ॥ १४८ ॥ पुनः पाश्र्वेश चैत्यस्य स्तम्भे च दक्षिण स्थिते । अधिष्ठातृराकृत्युत्कीर्णार्थं सूचना कृता ॥ १४६ ॥ तथैवाकारितैः श्राद्धेगुरुणा स प्रतिष्ठितः । अति विस्तरतस्तस्यातिबलाख्या कृता पुनः ॥ १५०॥ श्राद्धास्तद्पूजनं चक्रुः स्वादिष्ट खाद्यवस्तुभिः । ससुरः पूरयामास तन्मनः कामनां सदा ।। १५१॥ एवं सर्वत्र कुर्वाणा जैनधर्मप्रभावनाम् ।
श्री जिनचन्द्रसूरीशा ललाटमणिधारकाः ॥ १५२ ॥ निजायुर्निकटं ज्ञात्वा गुणाक्षिरविवत्सरे । द्वितीयभाद्रपत्कृष्ण चतुर्दशीतिथौ पुनः || १५३ || चतुर्विधेन संधेन सार्द्धं विधाय क्षामणाम् । प्रान्ते चानशनं कृत्वा समाधिना दिवं ययुः || १५४ ।। मृत्युः पट्टावलिष्वेषां बभूव योगिनीच्छलात् । प्रान्ते भविष्यवारयुक्ता श्राद्धाध्यक्ष च सूरिणा ।। १५५ ।। अस्माकं देहसंस्कारं यावद्दरं करिष्यथ । विभूतिपुरं तावद्दूरं वर्द्धिष्यते खलु || १५६ || ततः श्राद्धा महायुक्त्याने कमण्डपराजि पूतं संस्थाप्यनिर्याणविमाने सुगुरोस्तनुम् ॥१५७॥ पुराद्दूरतरं नीत्वा सद्वस्तूच्छालनादिभिः । चक्रु रन्तक्रियां सारचन्दनादिकवस्तुभिः ॥ १५८ ॥ तत्स्थानं विद्यतेऽद्यापि "बड़ेदादाजी " संज्ञया । साघुरथ कुर्वाणो-न्तिमपवित्रदर्शनम् ॥१५६॥ अधीरमानसः कुर्वन्नश्रुपातं शुचाकुलः । गुणचन्द्रगणीसूरेरित्थं चकार संस्तत्रम् ॥ १६० ॥ युग्मम् ॥
For Private & Personal Use Only
www.jainelibrary.org