________________
समुच्छल ति दिश्यस्यां धूलिः कोलाहलोपि च। राजाज्ञां प्राप्य चारुह्य तरङ्गमान् सहस्रशः । तेषां संश्रयते सावधानी भूयावदद्गुरुः ॥१०॥ नियोगिनोऽभवन्पृष्ठे, मदनपाल भूपतेः ॥११६।। भो भव्या धैर्यमाघायैकत्र विधीयतां निम् श्राद्ध भ्यः पूर्वमेवागात्ससैन्यौ भूपतिगुरोः । शकट वृषभाश्चौष्ट्रा खरक्रियाणकादिकम् ।।१०२।। पार्श्व सन्मानितः सार्थलोकेन वस्तुढौकनात् ॥११॥ श्रीजिनदत्तसूरीन्द्रो युष्मद्भद्र करिष्यति। सूरिणाप्यर्पिता तस्मा अमृतमयदेशना । तैरपि सुगुरूक्ततत्सर्व शीघ्रतया कृतम् ॥१०३॥ देशनान्ते नृपेणाऽपि पृष्टाः श्रीचन्द्रसूरयः ॥११८।। प्रच्छन्नीभूय सार्थो स्थात्ततश्चाकर्षि सूरिणा।
पूज्याः स्थानात्कुतो जातं वः शुभागमनं गुरुः। मन्त्रितनिजदण्डेन रेखा सार्थ समंततः ।।१०४।।
प्राह साम्प्रतमायामो रुद्रपल्लीपुराद्वयम् ॥११॥ सार्थजनैः स्वपार्वेन निर्यान्तो म्लेच्छ सैनिकाः।।
नृपेणावादि हे पूज्या उत्थीयतां प्रचल्यताम् । अश्वस्थिताः कृपाहीनाः सहस्रशो विलोकिताः॥१०५॥
भवद्भिरचरणन्यासैः पवित्री क्रियतां पुरीम् । १२० । परन्तु सैनिकम्र्लेच्छः सार्थो नादर्शि किन्तु ते।
पूज्यैः स्मृत्वा गुरोः शिक्षा किमपि नैव जल्पितम्। प्राकारमेव पश्यन्तो दुष्टा दूरतरं गताः ॥१०॥
मौनं दृष्ट्वा बदद्भूपः पूज्यमौनं कथं धृतम् ॥१२॥ सार्थजनोऽखिलो जातो निर्भयश्चलितस्ततः ।
किंवास्त्यस्मत्पुरे कोपि प्रतिपक्षी जनोऽथवा। सयोगिनी पुरासन्न किचिद् ग्रामं समागतः ॥१०७।। ज्ञात्वासन्नागतान् सूरीन्नन्तुं दिल्लीनिवासिनः ।।
प्राशुकाहारपानीय-वस्त्रादिवस्तु दुर्लभः ।।१२२।। ठक्कुर लोहट श्रेष्ठि महिचन्द्रकुलेन्दवः ।।१०८॥
कोस्ति हेतुर्यतः पूज्यैस्त्यक्ता मार्गागतं पुरम् । सा पाल्हणादयश्राद्धाः संघमुख्या महद्धिकाः ।
गम्यतेऽन्यत्र पूज्यो वग धर्मक्षेत्रं भवत्पुरम् ॥१२३।। चेलू रथादिमारूढाः स्वपरिवार संयुताः ॥१०६।युग्मम्
तहि ममानुरोधेनोत्थीयतां योगिनीपुरे। महायुक्त्या महाभूत्या विनिर्यातः पुराबहिः ।
शीघ्र प्रचल्यतां तत्र सर्वभव्यं भविष्यति ।।१२।। प्रासादस्थो जनान् दृत्वा मदनपालभूपतिः ।।११०॥ विश्वस्यतां भवद्भिर्मत्पुरे कोपि करिष्यति । अहमहमिकाः श्रेष्ठलोका अमो पुराबहिः । नापमानं पुन!ङ्गलीमप्युत्थापयिष्यति ॥१२५।। कथं यान्तीति पप्रच्छ स्वप्रधान नियोगिनः।।१११॥ पूज्यो राजानुरोधेन शिक्षामुल्लङ्घयन् गुरोः।
युग्मम् ।। भवितव्यतयोदासीनतया तत्पुरं ययौ ॥१२६।। तैरधिकारिभिः प्रोक्त राजन्नीतिविशारदाः।
सूरीश्वरप्रवेशस्य महोत्सवेऽखिलं पुरम् । अत्यन्तसुन्दराकारा अनेकशक्तिसंयुताः ॥११॥
शृङ्गारितं च सद्वस्त्रपताकातोरणादिभिः ॥१२७।। आयान्ति गुरवोऽमीषां श्रीजिनचन्द्रसूरयः ।
प्रणेदुः सर्ववाद्यानि भट्टाद्या विरुदावलिम् । ते तान् वन्दितुं यान्ति भक्तिवासितमानसाः ॥११३।।
लोका जगुर्जगुर्भद्रगीतानि सधवास्त्रियः ॥१२८॥
युग्मम्।। कुतुहलवशाद्राज्ञो मनसि गुरुदर्शनम् ।
स्थाने स्थानेऽभवन्नृत्यं स्थाने स्थाने स्त्रियः पुनः । कतु जागरितोत्कण्ठा ज्ञापयत्सोधिकारिणः ।।११४।।। स्वस्तिकादीनि चक्र : सन्मुक्ताफलाक्षतादिभिः।।१२६।। आनीयतां च पट्टाश्व उद्घोष्यतां पुरे यथा। लक्षशो मनुजा पारसङ्कीर्णत्वेन भूपतिः। पंचले.युर्मया साद्ध', राज्याधिकारिणो लघु ॥११५॥ अचालीत्सूरिसेवायां सार्थे प्रमुदितो भृशम् ॥१३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org